फर्मेण बेङ्गलूरुनगरे नूतनकार्यालयस्य अनावरणं कृत्वा उक्तं यत् सः सिट् इत्येतत् चयनं कृतवान् यतोहि एतत् वैश्विकरूपेण रोमाञ्चकारीषु प्रौद्योगिकीकेन्द्रेषु अन्यतमम् अस्ति तथा च कम्पनीयाः योजनानां द्रुतगत्या रैम्प-अपस्य समर्थनं कर्तुं शक्नोति।

"बेङ्गलूरुनगरे अस्माकं नूतनं केन्द्रं स्थापयितुं अस्माकं मिशनस्य प्रमुखं कदमम् अस्ति t सुविधा-खुदरा-विक्रयणस्य कृते गन्तुं-सञ्चालन-प्रणाली भवितुं। एतत् नवीनं स्थानम् अस्माकं दलं अत्याधुनिकसमाधानं विकसितुं वितरितुं च सशक्तं करोति यत् अस्माकं वैश्विकस्य कृते उद्योगं परिवर्तयिष्यति clientele," इति जीवीआर-संस्थायाः इन्वेन्को-संस्थायाः अध्यक्षः कार्तिकगणपतिः विज्ञप्तौ अवदत् ।

अपि च, कम्पनी उक्तवती यत् अत्याधुनिकसुविधा जीवीआर इत्यस्य मूलकार्यैः इन्वेन्को कृते th केन्द्रीयकेन्द्रं भवति, यत्र अभियांत्रिकी, I सेवाः, आँकडाविश्लेषणं च सन्ति।

एतत् प्रौद्योगिकीकेन्द्रं समूहाय हार्डवेयर-सॉफ्टवेयर-आधारित-तकनीकी-समाधानं प्रदास्यति, तत्र २५० उच्च-कुशल-व्यावसायिकानां दलं भविष्यति ।

तदतिरिक्तं, कम्पनी उल्लेखितवान् यत् नूतनं कार्यालयं GVR द्वारा Invenco कृते jus भौतिकवृद्धेः अपेक्षया अधिकं प्रतिनिधित्वं करोति। इदं सहकारिणं नवीनं च कार्यवातावरणं पोषयितुं फर्मस्य प्रतिबद्धतां प्रतिबिम्बयति।

कम्पनीयाः अन्ये सामरिकप्रौद्योगिकीकेन्द्राणि अमेरिका, नेजीलैण्ड्, इटली, अर्जेन्टिनादेशेषु च सन्ति ।