वी.एम.पी.एल

नवीदिल्ली [भारत], जून २० : बिटकॉइन खनकानां वर्धितायाः गतिविधिस्य पृष्ठभूमितः तथा च XRP वृषभधावनस्य प्रत्याशायाः मध्ये अन्येभ्यः दावेदारेभ्यः BlockDAG यत् भिन्नं भवति तत् अस्ति अत्याधुनिकनवाचाराः रणनीतिकप्रगतिः च। एतेषां प्रौद्योगिकी-नवाचारानाम्, यथा अद्यतने तस्य चन्द्र-शॉट्-कीनोट्-पत्रे प्रकाशितम्, लोकप्रिय-प्रभावकेन "गोलोरियस" इत्यनेन दीप्तिमत् समीक्षां प्राप्तवती अस्ति । विस्फोटकं पूर्वविक्रयवृद्धिं दृष्ट्वा BlockDAG इत्यनेन 52.2 मिलियन डॉलरं सफलतया संग्रहितम्, प्रारम्भिकबैचतः मूल्ये प्रभावशाली 1120% उदयेन 11.6 अरबं मुद्रां विक्रीतम्।

बाजारस्थिरतायां बिटकॉइन खननविक्रयस्य प्रभावः

विगतसप्ताहे बिटकॉइनखनकाः स्वविक्रयक्रियाकलापं महत्त्वपूर्णतया वर्धितवन्तः, येन बिटकॉइनस्य मूल्ये मासिकनिम्नतमं स्तरं यावत् उल्लेखनीयं ४.५% न्यूनता अभवत् बिटकॉइन-खनकानां विक्रयणस्य एषः वृद्धिः, यथा नवीनतम-क्रिप्टोक्वाण्ट्-रिपोर्ट्-मध्ये विस्तरेण वर्णितम्, विनिमय-स्थानेषु BTC-इत्यस्य पर्याप्त-राशिं स्थानान्तरणं, ओवर-द-काउण्टर-डेस्क-माध्यमेन प्रत्यक्ष-विक्रयणं च सह सम्बद्धम् अस्ति

बिटकॉइन-खनकाः आधा-अर्धस्य अनन्तरं निरन्तरं न्यून-राजस्व-प्रवाहस्य कारणेन स्वस्य विक्रयं वर्धयितुं बाध्यन्ते, येन तेषां अर्जनं भृशं न्यूनीकृतम् बिटकॉइन-जालस्य हैश-दरः उच्चः एव अस्ति, अतः बिटकॉइन-खनकाः न्यूनीकृत-पुरस्कारार्थं श्रमसाध्य-स्थितौ स्पर्धां कर्तुं बाध्यन्ते, येन विक्रय-दबावः अधिकः भवति बिटकॉइन-खनन-विक्रये एषः उदयः बिटकॉइन-मूल्ये सम्भाव्य-अधिक-क्षयस्य विषये चिन्ताम् उत्पद्यते यतः मार्केट्-स्थिरतायाः परीक्षणं भवति ।

संभावित XRP बैल रन: प्रमुख प्रतिरोध एवं समर्थन स्तर

XRP सम्भाव्यस्य वृषभधावनस्य लक्षणं दर्शयति यतः सः क्रमेण प्रमुखसमर्थनस्तरात् उपरि आरोहति, 100-घण्टायाः सरलचलसरासरीतः उपरि स्वस्थानं निर्वाहयति। क्रिप्टोमुद्रा एकं सुसंगतं वृषभप्रवृत्तिं निर्माति, यस्य प्रमाणं प्रवृत्तिरेखा अस्ति या ऊर्ध्वगामिनी गतिं समर्थयति।