इन्दौर (मध्यप्रदेश) [भारत], यथा २०२४ लोकसभानिर्वाचने मतगणना आश्चर्यजनकपरिणामान् प्रक्षिप्यते, तथैव इन्दौरस्य निर्वाचनक्षेत्रे 'नोटा' विकल्पेन २ लक्षाधिकं मतं प्राप्तम्।

उल्लेखनीयं यत् इन्दौरतः काङ्ग्रेसस्य उम्मीदवारः अक्षयकान्तिबमः नामनिर्देशस्य निवृत्त्यर्थं अन्तिमे दिने स्वस्य नामाङ्कनं निवृत्तः भूत्वा भाजपायां परिवर्तनं कृतवान्।

तदनन्तरं काङ्ग्रेसपक्षः मतदातान् निर्वाचने NOTA बटनं दबातुम् आग्रहं कृतवान्।

नोटा इत्यस्य विकल्पः यस्य अर्थः 'उपरि न कोऽपि' इति २०१३ तमे वर्षे प्रवर्तते, यस्मिन् मतदातारः प्रतियोगिनः कस्यापि अभ्यर्थिनः चयनं न कर्तुं विकल्पं प्राप्नुवन्ति ।

भारतस्य निर्वाचनआयोगस्य अनुसारं भारतीयजनतापक्षस्य प्रत्याशी शंकर लालवाणी १०,०८,०७७ मतैः विशालान्तरेण एतत् सीटं जित्वा अस्ति । नोटा इत्यस्य २,१८,६७४ मतं प्राप्तम् अस्ति ।

अन्यः कोऽपि अभ्यर्थी नोटाद्वारा सुरक्षितं मतं पारं कर्तुं न शक्तवान्।

तदनन्तरं बहुजनसमाजपक्षस्य संजयसोलङ्की ५१,६५९ मतं प्राप्तवान् ।

नोटा-संस्थायाः सर्वाधिकमतानां कृते एषः नूतनः अभिलेखः अस्ति ।

इदानीं मध्यप्रदेशस्य सर्वेषु २९ सीटेषु भाजपा अग्रे अस्ति।

पूर्वसीएम कमलनाथस्य पुत्रः नकुलनाथः छिन्द्वरातः पश्चात् अस्ति, यत् आसनं दिग्गजस्य काङ्ग्रेसनेतुः दुर्गं मन्यते स्म। भाजपायाः विवेक बन्टी साहुः १,१२,१९९ मतैः अग्रणीः अस्ति ।

पूर्वसीएम शिवराजसिंहचौहानः विदिशासने ७.९६,५७५ मतस्य विशालान्तरेण अग्रणीः अस्ति ।

केन्द्रीयमन्त्री ज्योतिरादित्यसिन्दिया अपि ५,४०,९२९ सीटैः गुणसीट्-मध्ये अग्रणीः अस्ति ।

इदानीं भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतान्त्रिकगठबन्धनः प्रारम्भिकेषु अग्रतासु बहुमतस्य अङ्कं पारं कृत्वा प्रायः ३०० आसनैः अग्रे अस्ति, यदा तु सर्वाणि भविष्यवाणयः अवहेलयन् भारतखण्डः २३० तः अधिकेषु आसनेषु अग्रणीः अस्ति।

अधिकांशतः निर्गमननिर्वाचनेषु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सीधा कार्यकालस्य भविष्यवाणी कृता, तेषु कतिपयेषु सत्ताधारी भाजपानेतृत्वेन एनडीए-पक्षस्य द्वितीयतृतीयाधिकमतस्य प्रक्षेपणं कृतम्