नवीदिल्ली, इन्टरग्लोब् एविएशनस्य प्रवर्तकसंस्था इन्टरग्लोब् इन्टरप्राइजेस् इत्यनेन मंगलवासरे मुक्तबाजारलेनदेनद्वारा विमानसेवायां २ प्रतिशतं भागं ३,३६७ कोटिरूप्यकाणां कृते न्यूनीकृतम्।

इन्टरग्लोब् एविएशनं नो-फ्रिल्स् वाहकस्य इन्डिगो इत्यस्य मातापितृ अस्ति, यदा तु इन्टरग्लोब् इन्टरप्राइजेस् राहुल भाटिया इत्यस्य परिवारस्य होल्डिङ्ग् कम्पनी अस्ति ।

बीएसई इत्यनेन सह उपलब्धानां बल्क डील्-आँकडानां अनुसारं इन्टरग्लोब् इन्टरप्राइजेस् प्राइवेट् लिमिटेड् इत्यनेन ७७.१९ लक्षं इक्विटी-शेयरं विक्रीतम्, यत् इन्डिगो-ब्राण्ड्-विमानसेवायाः संचालनं कुर्वतः इन्टरग्लोब् एविएशनस्य १.९९ प्रतिशतं भागं भवति

प्रतिखण्डं ४,३६२.०४ रुप्यकाणां औसतमूल्येन अस्य भागस्य अवरोहणं कृतम्, येन लेनदेनस्य मूल्यं ३,३६७.३१ कोटिरूप्यकाणि अभवत् ।

भागविक्रयणस्य अनन्तरं कम्पनीयां इन्टरग्लोब् इन्टरप्राइजेस् इत्यस्य भागधारकता ३७.७५ प्रतिशतात् ३५.७६ प्रतिशतं यावत् न्यूनीभूता ।

इदानीं सिटीग्रुप् ग्लोबल मार्केट्स् मॉरिशस् इत्यनेन ३१.२३ लक्षं भागं प्राप्तम्, यत् इन्टरग्लोब् एविएशन इत्यस्य ०.८१ प्रतिशतं भागं प्रतिनिधियति ।

प्रत्येकं ४,३६१ रुप्यकाणां औसतमूल्येन अस्य भागस्य क्रीतम्, येन व्यवहारस्य मूल्यं १३६२.१६ कोटिरूप्यकाणि अभवत् ।

अन्येषां क्रेतृणां विवरणं ज्ञातुं न शक्यते स्म ।

इन्टरग्लोब् एविएशनस्य शेयर्स् ४.२६ प्रतिशतं न्यूनीकृत्य बीएसई इत्यत्र ४,३६८.२० रुप्यकेषु प्रत्येकं मूल्ये निश्चिन्ताः अभवन् ।

इन्टरग्लोब् इन्टरप्राइजेस् इत्यस्य विमानन (इण्डिगो), आतिथ्यं, रसदः, विमानसेवाप्रबन्धनम्, यात्रावाणिज्यम्, उन्नतपायलटप्रशिक्षणं, विमानरक्षणइञ्जिनीयरिङ्गं च इत्यादिषु खण्डेषु व्यवसायाः सन्ति

अस्मिन् वर्षे मेमासे इन्टरग्लोब् एविएशन इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य समाप्तत्रिमासेषु करपश्चात् लाभस्य दुगुणाधिकं वृद्धिः १,८९४.८ कोटिरूप्यकाणि यावत् अभवत् इति ज्ञापितम्।

वर्षपूर्वकाले अस्य विमानसेवायाः करपश्चात् ९१९.२ कोटिरूप्यकाणां लाभः अभवत् ।

गतवित्तीयवर्षस्य चतुर्थे त्रैमासिके कुल आयः १४,६००.१ कोटिरूप्यकात् १८,५०५.१ कोटिरूप्यकाणि यावत् कूर्दितवान् ।

मार्चमासे देशस्य बृहत्तमस्य विमानसेवायाः इन्डिगो इत्यस्य सहसंस्थापकः प्रवर्तकः च राकेशगङ्गवालः अस्य विमानसेवायाः ५.८३ प्रतिशतं भागं ६७८५ कोटिरूप्यकेण विक्रीतवान्

दावविक्रयः गङ्गवालस्य भागधारणायां कटौतीं कर्तुं निर्णयस्य भागः आसीत्, एषः निर्णयः २०२२ तमस्य वर्षस्य फरवरीमासे सहसंस्थापकेन राहुलभाटिया इत्यनेन सह कथितेषु निगमशासनविषयेषु कटुविवादस्य अनन्तरं घोषितः

२०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य गङ्गवालः तस्य पत्नी शोभागङ्गवालः च इण्डिगो-सङ्घस्य भागं अवतारयन्ति ।

मार्चमासस्य त्रैमासिकस्य अन्ते भाटिया-इण्टरग्लोब्-इण्टरप्राइजेस्-योः कम्पनीयां संयुक्तरूपेण ३७.७६ प्रतिशतं भागः आसीत् इति बीएसई-आँकडानां अनुसारम् ।

ततः परं राकेशगङ्गवालस्य ५.८९ प्रतिशतं भागः आसीत् यदा चिन्करपू परिवारन्यासस्य न्यासी राकेशस्य पत्नी शोभा गङ्गवालः, डेलावेर्-नगरस्य जेपी मोर्गन-ट्रस्ट्-कम्पनी च सन्ति, तस्य इन्टरग्लोब्-विमानने १३.४९ प्रतिशतं भागः आसीत्