मुम्बई (महाराष्ट्र) [भारत], सोनल कुक्रेजा स्वस्य विविधसाधनानां कृते चर्चायां वर्तते। सा मिस् दिवा सुपरनेशनल् २०२३ इति अभिषेकं प्राप्तवती, पोलैण्ड्देशे आयोजिते मिस् सुपरनेशनल् २०२४ इत्यस्मिन् भारतस्य प्रतिनिधित्वं कर्तुं सर्वं सज्जा अस्ति ।

एतावता अल्पवयसि एतैः उपलब्धिभिः सोनाल् अनेकानां युवानां प्रतिभानां कृते प्रेरणादायिनी अभवत् ।

ए.एन.आइ.

सोनाल्, या मिस् दिवा २०२१ प्रथम उपविजेता, मिस् दिवा सुपरनेशनल् इति अभिषिक्तवती, सा मिस् सुपरनेशनल् २०२४ इत्यस्य अन्यस्य यात्रायाः सज्जतां कुर्वती अस्ति।सा जनानां कृते प्राप्तस्य सर्वस्य प्रेमस्य समर्थनस्य च कृते कृतज्ञतां प्रकटयति।

कुक्रेजा अवदत्, "इयं अतीव फलप्रदः यात्रा अस्ति। एतावत् प्रेम समर्थनं च प्राप्तवान्। एतत् द्रष्टुं अतीव महत्त्वपूर्णं यत् जनाः भवतः सामर्थ्यानां कृते, भवतः प्रतिभायाः कृते कथं ज्ञातुं आरभन्ते। अतः, तत् सुखम् अतीव विशेषम् अस्ति तथा च अहं स्वयमेव अतीव भाग्यशाली इति मन्ये। एतावता जनानां पुरतः तत् मुकुटं धारयितुं विशेषः भावः अस्ति” इति ।

सौन्दर्यप्रतियोगितानां कृते शारीरिक-मानसिकतया स्वस्य सज्जतां कुर्वन्ती स्वस्य फिटनेस-विचारस्य विषये, किं खादितुम् इच्छति इति विषये च कथयन्ती सा अपि अवदत् यत्, "भोजनेन सह मम विचारः सर्वदा अतीव स्पष्टः एव आसीत् । प्रातःकाले प्रातःभोजनं कृत्वा एतावत् सुखं प्राप्नोमि परन्तु अहं किं खादामि इति विषये अतीव विशेषः अस्मि परन्तु दिने दिने, मम कृते अण्डानि नीरसाः अपि न भवन्ति अनेकप्रकारस्य अण्डानि भवन्तः निर्मातुम् अर्हन्ति?अहं २० भिन्नशैल्याः इव अण्डानि निर्मातुम् अर्हति।"

"अतः, अहं मन्ये यदा भवन्तः स्वभोजनं स्विच अप कुर्वन्ति, तदा भवन्तः वास्तवमेव भोजनस्य आनन्दं प्राप्तुं आरभन्ते। अहं च तत् अतीव गम्भीरतापूर्वकं गृह्णामि। अहं मम मम्मा बाल्यकालात् एव भोजनं निर्मायन्तीं दृष्टवती। सा स्वस्य सर्वं प्रेम्णः ध्यानं च तस्मिन् भोजने स्थापयति। अतः भोजनस्य स्वादः अन्यत् किमपि यदा अहं पाकं करोमि, यद्यपि तत् केवलं द्रुतं व्रीहिः, अहं तस्मिन् सर्वं परिश्रमं स्थापयिष्यामि अहं तत् नटैः बीजैः च अलङ्करोमि येन तत् स्वयमेव मम कृते मिष्टान्नम् इव भवति, अपि though it's a healthy meal. अतः अहं तथैव भोजनस्य आनन्दं लभते" इति सा साझां कृतवती यत् सा कथं स्वस्य स्वस्थभोजनस्य आनन्दं लभते, सर्वान् प्रयत्नाः कृत्वा विशेषं करोति च।

सा स्वयमेव अन्यस्य सौन्दर्यप्रतियोगितायाः सज्जतां कुर्वती सा अवदत् यत् यः कोऽपि मिस् इण्डिया भवितुं स्वप्नं पश्यति वा एतादृशे कस्मिन् अपि स्पर्धायां भागं गृह्णाति, तस्य आत्मनः उपरि विश्वासः भवेत्।

"अहं वदामि यत् भवान् यत्र यत्र अस्ति तत्र तत्र तत् पर्याप्तम् इति स्वीकृत्य आरभत। यतः अहं मन्ये यत् बहु बालिकाः तनावग्रस्ताः भवन्ति। तथा च यतः ते एतावत् परिश्रमं कुर्वन्ति। ते अस्मिन् क्रमे स्वस्य एतावत् समयं समर्पयन्ति। अस्ति very important to hold on to your strengths अपव्ययम् गच्छतु।

कुक्रेजा भारतस्य प्रतिनिधित्वं मिस् सुपरनेशनल् २०२४ इत्यस्मिन् करिष्यति।