ग्राण्ट् थॉर्न्टन भारत डील्ट्रैकर इत्यस्य प्रतिवेदने उक्तं यत् अचलसम्पत्, ई-वाणिज्य, स्वास्थ्यसेवा, वित्तीयसेवा इत्यादीनां प्रमुखक्षेत्रेषु निवेशस्य उदयः अभवत्

“स्थिरमात्रायां अपि चयनितक्षेत्रेषु निवेशेन चालितः पीई-सौदानां मूल्येषु उदयः, मार्केट्-मध्ये लचीलापनस्य संकेतं ददाति” इति ग्राण्ट् थॉर्न्टन-भारतस्य विकासस्य भागीदारः शान्तिविजेता अवदत्

“नवसर्वकारस्य नीतिः सुधारदिशा च निवेशवातावरणस्य आकारेण भविष्यस्य सौदानां गतिविधिं चालयितुं च महत्त्वपूर्णा भविष्यति” इति विजया अजोडत्।

विलय-अधिग्रहणस्य (M&A) परिदृश्ये १.१ अरब डॉलरस्य ३८ सौदाः अभवन् । शीर्ष सौदाः आसीत् गूगलस्य फ्लिप्कार्ट् इत्यत्र ३५० मिलियन डॉलरस्य निवेशः ।

पीई परिदृश्ये ९९ सौदानां सौदानां मूल्यं च ४९ प्रतिशतं वर्धमानं ४ अरब डॉलरं यावत् अभवत्, यत् जनवरीमासे अनन्तरं द्वितीयं सर्वाधिकं मासिकं सौदानां मूल्यं भवति, यत् प्रत्येकं १० कोटि डॉलरात् अधिकं नव उच्चमूल्यानां सौदान् चालितम् अस्ति

शीर्षस्थाने पीई सौदाः ब्रूकफील्ड् इण्डिया रियल एस्टेट् ट्रस्ट् इत्यस्य भारती इन्टरप्राइजेस् इत्यस्मिन् ७२३ मिलियन डॉलरस्य पर्याप्तं निवेशः आसीत् ।

मेमासे आईपीओ-परिदृश्ये महत्त्वपूर्णा क्रियाकलापः अभवत्, पञ्च आईपीओ-संस्थाः कुलम् १.२ अब्ज-डॉलर्-रूप्यकाणि संग्रहितवन्तः ।

तदतिरिक्तं, QIP (योग्यसंस्थागतस्थापनम्) परिदृश्ये त्रीणि QIPs समाविष्टानि, येन सामूहिकरूपेण $0.5 अरब डॉलरं संग्रहितम् ।

खुदराक्षेत्रं सौदानां मात्रायां शीर्षस्थाने अभवत्, मुख्यतया कुलम् ६२५ मिलियन डॉलरस्य उच्चमूल्यकौ ई-वाणिज्यसौदानां कारणतः इति प्रतिवेदने उल्लेखः अस्ति ।