नवीदिल्ली, सार्वजनिकक्षेत्रस्य ऋणदाता इण्डियनबैङ्कः बुधवासरे अवदत् यत् तस्य बोर्डेन इक्विटी-ऋणयोः माध्यमेन १२,००० कोटिरूप्यकाणि यावत् संग्रहणस्य प्रस्तावस्य अनुमोदनं कृतम्।

एकस्मिन् नियामकदाखिले सार्वजनिकक्षेत्रस्य बैंकेन उक्तं यत् अनुमोदने QIP/ FPO/rights issue अथवा i संयोजनद्वारा 5,000 कोटिरूप्यकाणां यावत् इक्विटीपुञ्जं संग्रहणं भवति, यत् सर्वकारस्य आरबीआई च अनुमोदनस्य अधीनम् अस्ति।

तदतिरिक्तं वर्तमान-अथवा अनन्तरं वित्तीयवर्षेषु बेसल-द्वितीय-अनुरूप-बाण्ड्-निर्गमनद्वारा 2,000 कोटिरूप्यकाणि यावत् धनं संग्रहयिष्यति, यत् th आवश्यकतायाः आधारेण भवति।

बोर्डस्य अनुमोदने वित्तपोषणस्य/पुनर्वित्तपोषणस्य आवश्यकतायाः आधारेण चालू अथवा तदनन्तरं वित्तीयवर्षेषु एकस्मिन् वा अधिकेषु खण्डेषु दीर्घकालीनमूलसंरचनाबन्धनानि एकत्रितरूपेण ५,००० कोटिरूप्यकाणि यावत् उत्थापनं समावेशितम् अस्ति तथा च किफायती

आवासः ।

इण्डियनबैङ्कस्य शेयर्स् ५६५.९० रुप्यकेषु प्रत्येकं व्यापारं कुर्वन् आसीत्, यत् बीएसई इत्यस्य पूर्वसमाप्तेः अपेक्षया १.६६ प्रतिशतं न्यूनम् आसीत् ।