चेन्नै, सार्वजनिकक्षेत्रस्य भारतीयविदेशीयबैङ्केन बचतयोजनायां उन्नयनसुविधानां समूहः अनावरणं कृतम् यत् स्वग्राहिभ्यः वर्धितानि सुविधानि प्रदाति इति एकः शीर्षाधिकारी अवदत्।

नगरस्य मुख्यालयेन स्थितेन बैंकेन उक्तं यत् एषा उपक्रमः सुविधां प्रदातुं डिजिटलप्रौद्योगिक्याः लाभं गृहीत्वा बैंकप्रक्रियाणां सरलीकरणस्य पृष्ठभूमितः अस्ति।

बैंकस्य वेबसाइट् मार्गेण लाभं प्राप्तुं, "SB Max" तथा "SB HNI" इत्यादीनां बचतलेखानां उच्चतररूपाः वर्धितानां सुविधानां विशेषतानां च समूहं प्रददति यस्मिन् ग्राहकानाम् अधिकं मूल्यं लचीलतां च समाधानं प्रदातुं विविधशुल्कानां रियायताः, माफी च समाविष्टाः सन्ति।

"अस्माकं ग्राहकानाम् बैंकिंग-अनुभवं वर्धयति इति व्यापकं स्वसेवा-प्रतिरूपं प्रदातुं वयं प्रतिबद्धाः स्मः। नवीनतम-प्रौद्योगिक्याः लाभं गृहीत्वा वयं बैंक-प्रक्रियाणां सरलीकरणं, बैंक-सुविधां वर्धयितुं अभिनव-समाधानं च प्रवर्तयितुं लक्ष्यं कुर्मः," इति बैंकस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च अजयकुमारः श्रीवास्तवः रविवासरे विज्ञप्तौ उक्तवान्।

एतस्याः सेवायाः अतिरिक्तं भारतीयविदेशीयबैङ्केन सेवाविस्तारार्थं कृतस्य कदमस्य अन्तर्गतं ग्राहकाः प्रत्यक्षतया डिजिलॉकर-अनुप्रयोगेन अथवा वेबसाइट्-माध्यमेन स्वस्य ऋण-लेखा-विवरणं प्राप्तुं शक्नुवन्ति इति नूतनां सेवां प्रारब्धम् इति वक्तव्ये उक्तम्।