नवीदिल्ली, विस्तृतशरीरखण्डे स्वस्य आक्रमणस्य चिह्नं कृत्वा देशस्य बृहत् विमानसेवा इन्डिगो गुरुवासरे ३० ए३५०-९० विमानानाम् दृढं आदेशं दातुं घोषितवती तथा च ७० अधिकानि एतादृशानि विमानानि क्रेतुं विकल्पः अपि भविष्यति।

१७ वर्षाणाम् अधिकं यावत् उड्डयनं कुर्वन् इण्डिगो इत्यस्य सम्प्रति ३५ तः अधिकानां संकीर्णशरीरविमानानाम् बेडाः सन्ति, विदेशेषु च स्वस्य उपस्थितिः विस्तारयति । विमानसेवा दिल्लीतः मुम्बईतः च तुर्कीविमानसेवा टी इस्तान्बुलतः पट्टे गृहीतौ विस्तृतशरीरयुक्तौ बोइङ्ग् ७७७ विमानद्वयं अपि चालयति ।

ए३५०-९०० विमानाः रोल्स रॉयस् इत्यस्य ट्रेण्ट् एक्सडब्ल्यूबी इञ्जिनेण चालिताः भविष्यन्ति तथा च एतेषां विमानानाम् सटीकविन्यासः, यस्य वितरणं २०२७ तः आरभ्यत इति अपेक्षा अस्ति, तस्य निर्णयः पश्चात् भविष्यति।

एकस्मिन् विज्ञप्तौ इण्डिगो इत्यनेन उक्तं यत् सः "३० फर्म एयरबस् ए३५०-९०० विमानानाम् आदेशेन सह विस्तृत-शरीर-अन्तरिक्षे" प्रविशति ।

इण्डिगो-सङ्घस्य मुख्यकार्यकारी पीटर एल्बर्स् इत्यनेन एतत् "ऐतिहासिकक्षणम्" इति उक्तम् ।

६० प्रतिशताधिकं घरेलुविपण्यभागं यस्य वाहकस्य वाहकः अस्ति, तस्य अतिरिक्तस्य ७० एयरबस् ए३५० परिवारविमानस्य क्रयणाधिकारः अपि अस्ति, "स्वविवेकेन, कतिपयेषु परिस्थितिषु सम्भाव्यभविष्यत् आवश्यकतानां कृते"

ए३५०-९०० विमानस्य मूल्यनिर्धारणं उपलब्धं नासीत् यतः एयरबस् हा इत्यनेन स्वस्य विमानानाम् सूचीमूल्यं प्रकाशयितुं प्रथा विरमिता ।

सम्प्रति एयर इण्डिया इति एकमेव भारतीयविवाहकं ए३५० चालयति । th घरेलुविमानसेवासु वर्तमानकाले एयर इण्डियाविस्तारा च विस्तृतशरीरविमानानि i तेषां बेडानि सन्ति यदा तु स्पाइसजेट् इत्यनेन केचन विस्तृतशरीरविमानानि पट्टे दत्तानि सन्ति।

इण्डिगो इत्यस्य नवीनतमः आदेशः अपि तस्मिन् समये आगतः यदा भारतं वैश्विकविमाननकेन्द्रं कर्तुं प्रयत्नाः प्रचलन्ति।

गतवर्षस्य जूनमासे इण्डिगो इत्यनेन एयरबस् इत्यनेन सह ५०० विमानानाम् एकेन विमानसेवायाः कृते अद्यपर्यन्तं बृहत्तमः एकविमानस्य आदेशः दत्तः ।

ए३२० परिवारविमानानाम् उत्कृष्टा आदेशपुस्तिका प्रायः १,००० यावत् अस्ति whic अद्यापि आगामिदशके सम्यक् वितरितुं न शक्यते। आदेशपुस्तके ए३२० नियो, ए३२१ नियो, ए३२१ एक्सएलआर विमानानाम् मिश्रणं भवति ।

ए३५० विमानैः इण्डिगो इत्यनेन उक्तं यत् सः विभिन्नेभ्यः भारतीयमेट्रोभ्यः विश्वेन सह सम्बद्धः भविष्यति।

"अस्य विमानस्य (A350) मिशनक्षमता ट्रेण्ट् एक्सडब्ल्यूबी इञ्जिनस्य दक्षतायाः सह मिलित्वा भारतीयग्राहकस्य अस्माकं राष्ट्रस्य च द्रुतगत्या विकसितानां आवश्यकतानां सम्बोधनस्य अद्भुतयात्रायाः अग्रिमपदे प्रदास्यति यतः इण्डिगो अपूर्वविकल्पतां प्रदास्यति। विमोचनेन उक्तम्।

वैश्विकमहत्वाकांक्षां प्रतिबिम्बयन् गुरुवासरे विमानसेवा अपि अवदत् यत् सा स्वस्य बेडेषु विस्तृतशरीरविमानानाम् परिचयेन स्वस्य बेडान् सुदृढं कृत्वा स्वस्य दीर्घकालीनभविष्यस्य परिभाषां करोति।

"२००६ तमे वर्षे आरम्भात् आरभ्य इण्डिगो सफलतया स्वस्य स्थितिं निर्मायति अधुना वैश्विकविमानचालकत्वस्य मार्गे स्वस्य भविष्यं अधिकं परिभाषयति" इति तया उक्तम्

एषः आदेशः विस्तृतशरीरविमानखण्डे एयरबस्-संस्थायाः उपस्थितिम् अपि सुदृढं करोति यस्मिन् परम्परागतरूपेण बोइङ्ग्-सङ्घस्य वर्चस्वं वर्तते ।

"एषः नूतनः क्रमः इण्डिगो-एयरबु-योः मध्ये सामरिकसम्बन्धं गभीरतायाः, विस्तारस्य, आकारस्य च दृष्ट्या अभूतपूर्वस्तरं प्रति आनयिष्यति। इण्डिगो-रोल्स् रॉयस्-योः मध्ये th सम्बन्धस्य कृते, एतत् नूतनस्य दीर्घस्य फलप्रदस्य च सम्बन्धस्य आरम्भं चिह्नयति," इति विमोचनं उक्तवान्।

इण्डिगो इत्यस्य विद्यमानविमानानाम् मनुष्यस्य शक्तिं ददाति प्रैट् एण्ड् विट्नी इञ्जिनैः सह समस्यानां सामनां कुर्वन् अस्ति तथा च दुःखानि वाहकं भूमिपुरुषविमानं कर्तुं अपि बाध्यं कृतवन्तः।

"अद्यतनस्य ऐतिहासिकः क्षणः इण्डिगो इत्यस्य कृते नूतनः अध्यायः अस्ति तथा च विमानसेवायाः भारतीयविमानयानस्य च भविष्यं तस्मिन् एव काले अधिकं स्वरूपयिष्यति।"

एल्बर्स् अवदत् यत्, "इण्डिगो इत्यस्य कृते अभूतपूर्वयात्रायाः सह भारतीयाकाशस्य सफलतया अग्रणीः भूत्वा तस्य ३० एयरबस् ए३५०-९०० विमानानाम् बेडाः इण्डिगो इत्यस्य कृते अग्रिमचरणस्य आरम्भं कर्तुं शक्नुवन्ति यत् सः प्रमुखेषु ग्लोबा विमाननक्रीडकेषु अन्यतमः भवितुम् अर्हति।

विस्तृतशरीरविमानैः सह इण्डिगो एयर इण्डिया इत्यनेन सह प्रत्यक्षतया लॉन् तथा अल्ट्रा-लॉन्ग-हाल् मार्गेषु स्पर्धां करिष्यति ।

विज्ञप्तौ विमानसेवा उक्तवती यत् अस्य दशकस्य समाप्तेः पूर्वं th भारतीय अर्थव्यवस्था अद्य विश्वस्य 5th बृहत्तमात् t 3rd बृहत्तमात् वर्धते इति अपेक्षा अस्ति।

विशेषतः विमाननक्षेत्रे भारतसर्वकारेण स्वस्य मिशनं उक्तं यत् २०३० तमवर्षपर्यन्तं भारतं विमाननेतृत्वस्य विश्वमञ्चे अत्याधुनिकमूलसंरचनानिर्माणं कृत्वा देशस्य विकासं कृत्वा ग्लोबाविमाननकेन्द्ररूपेण विकसितं भवतु इति।