नवीदिल्ली, स्पाइसजेट् इत्यस्य विमानस्य इञ्जिनपट्टेदारः इञ्जिन लीज फाइनेन्स् बीवी इत्यनेन ऋणग्रस्तविमानवाहनस्य विरुद्धं एनसीएलटी इत्यस्य समक्षं दिवालियापनस्य याचिका प्रस्ताविता अस्ति यत् 12 मिलियन अमेरिकीडॉलर् अधिकं (लगभग १०० कोटिरूप्यकाणि) भुक्तिं न दत्तवान्।

इञ्जिन् लीज फाइनेन्स (ELF) इत्यनेन स्पाइसजेट् इत्यस्मै अष्टौ इञ्जिनं पट्टे दत्तम् अस्ति । ब्याजस्य किरायायाश्च सह ईएलएफ-संस्थायाः प्रायः १६ मिलियन-डॉलर्-रूप्यकाणां राशिः दावितः अस्ति ।

बुधवासरे नेशनल् कम्पनी ला ट्रिब्यूनल (एनसीएलटी) इत्यस्य दिल्लीनगरस्य पीठस्य समक्षं एषः विषयः सूचीकृतः, यया संक्षेपेण तस्य श्रवणं कृतम्। स्पाइसजेट् इत्यस्य कृते उपस्थितः वकिलः इञ्जिन लीज फाइनेन्स् इत्यनेन दाखिलस्य याचिकायाः ​​प्रतिक्रियां दातुं समयं याचितवान्।

अस्मिन् विषये सदस्यौ महेन्द्रखण्डेलवालः, संजीरंजनः च समाविष्टाः एनसीएलटी-पीठिका स्पाइसजेट् इत्यस्मै याचिकायाः ​​प्रतिक्रियां दातुं निर्देशं दत्तवती।

आयर्लैण्ड्-देशस्य शैनन्-नगरे मुख्यालयं विद्यमानं ईएलएफ-संस्था विश्वस्य प्रमुखा स्वतन्त्रा इञ्जिन्-वित्तपोषण-पट्टेदारी-कम्पनी अस्ति ।

२०१७ तमे वर्षे स्पाइसजेट् इत्यनेन सह इञ्जिनं पट्टे दातुं सम्झौतां कृतवान् । याचिकाकर्तायाः मते न्यूनबजटवाहकः एप्रिल २०२१ तः भुक्तिं न कृतवान् ।

श्रवणकाले स्पाइसजेट्-संस्थायाः कृते उपस्थितः वकिलः तर्कयति स्म यत् तयोः मध्ये पूर्वं विवादः अस्ति इति ।

पूर्वं ईएलएफ इत्यनेन २०२३ तमे वर्षे स्पाइसजेट् इत्यस्य विरुद्धं दिल्ली उच्चन्यायालयस्य समीपं गत्वा द्वयोः इञ्जिनयोः पट्टे समाप्तिः कृता आसीत्, कब्जां च याचितम् आसीत् ।

पश्चात् पक्षद्वयं निपटनं प्राप्तवन्तौ तथा च ELF इत्यनेन th विषयस्य अनुसरणं न कर्तुं निर्णयः कृतः।

परन्तु स्पाइसजेट् इत्यनेन शर्तानाम् अनुरूपं भुक्तिः न कृता इति आरोपं कृत्वा पुनः उच्चन्यायालयस्य समीपं गतः । अद्यापि प्रकरणं th दिल्ली उच्चन्यायालये लम्बितम् अस्ति।

स्पाइसजेट् इत्यस्य अनेकेभ्यः ऋणदातृभ्यः दिवालियापनयाचिकानां सामना कृतः यत्र विलिस लीज, एयरकास्टल् आयर्लैण्ड् लिमिटेड्, विल्मिङ्गटन, सेलेस्टियल एविएशन च सन्ति ।

एनसीएलटी विलिस लीज फाइनेन्स इत्यस्य याचनां अङ्गीकृतवान् तथा च विल्मिङ्गटन ट्रस्ट् स्पाइसजेट् इत्यनेन सेलेस्टियल एविएशन इत्यनेन सह प्रकरणस्य निराकरणं कृतम् ।

एयरकास्टल् तथा अल्टरना एयरक्राफ्ट् इत्यनेन दाखिलाः याचिकाः th दिवालियापनन्यायाधिकरणस्य समक्षं लम्बिताः सन्ति।

विल्मिङ्गटन ट्रस्ट् तथा विलिस लीज फाइनेंस इत्येतयोः द्वयोः अपि एनसीएलटी द्वारा स्वस्य दिवालियापनस्य याचिकायाः ​​खारिजीकरणस्य चुनौतीं दत्त्वा नेशनल् कम्पन् लॉ अपीलीय न्यायाधिकरणं (एनसीएलएटी) प्रस्तावितम् अस्ति।