त्रिशूर (केरल), शुक्रवासरे प्रातःकाले एर्नाकुलम-टाटानगर एक्स्प्रेस् इत्यस्य इञ्जिनं रेलयानस्य मुख्यशरीरात् पृथक् जातम् इति रेलवे सूत्रेषु उक्तम्।

सूत्रानुसारं कतिपयैः कोचैः सह इञ्जिनं शेषरेलयानात् विरक्तम् अभवत् ।

"तृतीयकोचस्थाने विदाई अभवत्। प्रातः ९.३० वादनस्य समीपे अभवत्। समस्यायाः निवारणं कृत्वा रेलयानस्य यात्रा पुनः आरब्धा" इति रेलवे-अधिकारी अवदत्।

सः अवदत् यत् यदा एषा घटना अभवत् तदा रेलयानं मन्दं गच्छति स्म, यात्रिकाणां कश्चन अपि क्षतिग्रस्तः न अभवत्।

"वियोगस्य कारणम् अद्यापि न ज्ञायते। वयं तस्य विषये अवलोकयिष्यामः" इति सः अपि अवदत्।