डसेल्डोर्फ् [जर्मनी], रियल मेड्रिड्, इङ्ग्लैण्ड् च तारका खिलाडी जूड् बेलिंग्हमः गतसीजनस्य समस्यां जनयति इति स्कन्धस्य चोटं प्राप्य शल्यक्रियायै गन्तुं न प्रवृत्तः भविष्यति।

नवम्बरमासे लालिगा-क्रीडायाः पूर्वस्मिन् सत्रे यदा रियलमेड्रिड्-क्लबस्य रेयो-वल्लेकानो-क्रीडायाः सामना अभवत् तदा बेलिंग्हम्-क्लबस्य स्कन्धे चोटः अभवत् । चोटस्य अनन्तरं आङ्ग्लक्रीडकः स्वस्य स्कन्धे एकं पट्टिकां धारयति स्म यत् स्वस्य अधिकं चोटं न प्राप्नुयात् ।

बेलिंग्हम् इत्यस्य यूरो २०२४ इत्यस्य समाप्तेः अनन्तरं शल्यक्रिया करणीयम् आसीत् यथा तस्य रियल मेड्रिड् सङ्गणकस्य सहचरः ब्रहिम डायजः स्कन्धस्य समस्यायाः सह संघर्षं कुर्वन् आसीत् इदानीं गोल डॉट् कॉम् इत्यनेन एस् इत्यस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् अस्मिन् ग्रीष्मकाले लॉस् ब्लैङ्कोस् द्वयोः अपि शल्यक्रिया न भविष्यति।

बेलिंग्हम् इत्यस्य रियल मेड्रिड्-क्लबस्य मध्ये एकः शानदारः पदार्पणस्य सत्रः अभवत्, सः १९ गोलानि कृतवान्, कार्लो एन्चेलोट्टी इत्यस्य पुरुषाणां कृते ला लिगा-क्रीडायां, यूईएफए-चैम्पियन्स्-लीग्-क्रीडायां (यूसीएल) च अभिलेख-सङ्ख्यां यावत् विजयं प्राप्तुं साहाय्यं कृतवान् यूसीएल-क्रीडायाः पूर्वसीजनस्य चत्वारि गोलानि अपि कृतवान्, पञ्च सहायताः च कृतवान् ।

प्रतियोगितायाः अन्तिमक्रीडायां बोरुसिया-डॉर्टमुण्ड्-क्लबं २-० इति स्कोरेन पराजयित्वा रियल-मैड्रिड्-क्लबस्य १५तमं यूसीएल-उपाधिं प्राप्तम्, यत्र बेलिंग्हम्-क्लबस्य क्रीडायां महती भूमिका आसीत्

२१ वर्षीयः अयं खिलाडी प्रचलति यूरो २०२४ मध्ये अद्भुतः अस्ति, सः थ्री लायन्स् इति क्रीडासङ्घस्य कृते चत्वारि मेलनानि क्रीडित्वा द्वौ गोलौ कृतवान् ।

स्लोवाकिया-विरुद्धे इङ्ग्लैण्ड्-देशस्य पूर्व-क्रीडायां गैरेथ्-साउथ्गेट्-क्लबस्य बेलिंग्हम्-क्लबस्य, कप्तानस्य हैरी-केन्-इत्यस्य च एकमात्रस्य गोलानां अनन्तरं २-१ इति स्कोरेन विजयः प्राप्तः । इङ्ग्लैण्ड्-देशस्य अन्तिमे क्रीडने बेलिंग्हम्-क्लबः सर्वाधिकं द्वन्द्वयुद्धं (११) प्राप्तवान् ।

शनिवासरे जर्मनीदेशस्य डसेल्डोर्फ् एरिना इत्यत्र स्पर्धायाः आगामिनि क्वार्टर् फाइनल-क्रीडायां थ्री लायन्स्-क्लबः स्विट्ज़र्ल्याण्ड्-देशस्य विरुद्धं क्रीडति।

इङ्ग्लैण्ड्-देशस्य कृते पुनः निर्णायकं भूमिकां निर्वहति इति सम्भवति यदा ते स्पर्धायाः आगामिषु दौरेषु प्रतिद्वन्द्वीभिः सह मिलन्ति।