नवीदिल्ली [भारत], अन्तर्राष्ट्रीयमञ्चे स्वस्य पराक्रमं प्रदर्शयन् इङ्ग्लैण्ड्-विरुद्धे द्विपक्षीय-श्रृङ्खलायां काउण्टी-ग्राउण्ड्, लेस्टर्-इत्यत्र भारतीय-बधिर-क्रिकेट्-दलः विजयी अभवत्

इङ्ग्लैण्ड्-दक्षिणवेल्स-क्रिकेट्-मण्डलेन भारतीयदलस्य आमन्त्रणं, आतिथ्यं च कृतम् ।

भारतीयदलः पञ्चसु क्रिकेट्-क्रीडाङ्गणेषु क्रीडति स्म, प्रत्येकं समये स्वस्य योग्यतां सिद्धं करोति स्म इति भारतीयबधिरक्रिकेट्-सङ्घस्य (IDCA) विज्ञप्तौ उक्तम्।

तत्र उक्तं यत् एषा श्रृङ्खला भारतस्य इङ्ग्लैण्ड्-देशस्य च मध्ये तीव्रयुद्धस्य साक्षी अभवत्, यत्र उभयदलेषु क्रिकेट्-प्रतिभाः प्रदर्शिताः ।

भारतीयदलेन श्रृङ्खलायाः सप्तमे अन्तिमे च मेलने आतिथ्यं षड्विकेटैः पराजय्य श्रृङ्खलाविजयं सुरक्षितम् इति विज्ञप्तौ उक्तम्।

आईडीसीए-संस्थायाः अध्यक्षः सुमितजैन् इत्यनेन उक्तं यत् इङ्ग्लैण्ड्-विरुद्धे अस्मिन् द्विपक्षीय-श्रृङ्खले विजयः केवलं क्षेत्रे विजयः एव न अपितु देशस्य श्रवणशक्तिहीनानां क्रीडकानां दृढतायाः कौशलस्य च प्रमाणम् अस्ति।

"भारते बधिरक्रिकेट्-क्रीडायाः कृते एतत् महत्त्वपूर्णं माइलस्टोन् अस्ति, यत् क्रीडायाः उच्चतमस्तरयोः स्पर्धां कर्तुं सफलतां च प्राप्तुं अस्माकं क्षमतां प्रदर्शयति। अस्माकं दलस्य परिश्रमस्य दृढनिश्चयस्य च फलं दृष्ट्वा वयं रोमाञ्चिताः स्मः, अस्माकं यात्रां च निरन्तरं कर्तुं प्रतीक्षामहे बधिरक्रिकेट्-क्रीडायां उत्कृष्टता” इति ।

सः प्रत्येकस्य दलस्य सदस्यस्य परिश्रमस्य समर्पणस्य च प्रशंसाम् अकरोत्, तथैव प्रशंसकानां हितधारकाणां च अटलसमर्थनस्य प्रशंसाम् अकरोत् ।

विज्ञप्तौ उक्तं यत् एषा श्रृङ्खलाविजयः न केवलं बधिरक्रिकेट्-क्रीडायां भारतस्य वर्चस्वं पुनः पुष्टयति अपितु बधिरक्रिकेट-समुदायस्य अन्तः वर्धमानप्रतिभां क्षमतां च रेखांकयति |.

"भारते क्रीडायाः समावेशीत्वस्य विविधतायाः च प्रमाणरूपेण कार्यं करोति, यत् दृढनिश्चयः कौशलं च कथं कस्यापि आव्हानस्य अतिक्रमणं कर्तुं शक्नोति इति दर्शयति" इति विज्ञप्तौ उक्तम्।

आईडीसीए-सीईओ रोमा बालवानी इत्यनेन उक्तं यत् द्विपक्षीयश्रृङ्खलायां इङ्ग्लैण्ड्-विरुद्धं भारतस्य ऐतिहासिकविजयेन ते आनन्दिताः सन्ति तथा च एषा विजयः क्रिकेट्-क्रीडायां उत्कृष्टतायाः कृते दलस्य लचीलापनं प्रतिबद्धतां च रेखांकयति इति।

"अस्माकं खिलाडयः तेषां समर्पणं च वयं गर्विताः स्मः, एषा च विजयः उल्लेखनीयः यतः दलं नूतने वातावरणे क्रीडति स्म & स्वप्रशिक्षकाणां कप्तानस्य च वीरेन्द्रसिंहस्य अपारमार्गदर्शनेन सफलः अभवत्।