आगामिनि मनोवैज्ञानिकरोमाञ्चे 'मर्डर इन महिम्' इत्यस्मिन् पीटरस्य भूमिकां कर्तुं निश्चितः अयं अभिनेता साझां कृतवान् यत् "अहं अभिनयस्य विषये सर्वदा अनुरागं कृतवान्, मम क्षमतानुसारं जीवितुं च प्रयतमानोऽस्मि; तथा च यदा कदापि पर्दायां स्वं पश्यामि तदापि अहं कम्पनं प्राप्नोमि .इदं असाधारणं भावम् अस्ति यत् मम सत्तां शान्तिं जनयति।"

स्वस्य आगामिप्रदर्शने आशुतोषः अपि अवदत् यत् "अहं मन्ये यत् ओटीटी-मञ्चैः सामग्रीं दृष्ट्वा मार्गः परिवर्तितः। अहं सौभाग्यशाली अभवम् यत् केचन सम्मोहकाः कठिन-प्रहार-पात्राणि अभिनयितुं शक्नोमि।

सामाजिकटिप्पणीश्रृङ्खला मुम्बईनगरस्य ठण्डितहत्यारहस्यस्य अन्वेषणं करोति तथा च थ अण्डरबेली, पीटर (आशुतोष) तथा जेण्डे (विजय राज) इत्येतयोः मध्ये एकस्य नष्टस्य मैत्रीस्य मेलनं प्रकाशयति।

लेखकस्य जेरी पिन्टो इत्यस्य समीक्षकैः प्रशंसितस्य पुस्तकात् रूपान्तरिता, ग्रिपिन् श्रृङ्खला राज आचार्यस्य नेतृत्वे अस्ति, तथा च टिप्पिंग् प्वाइण्ट् फिल्म्स् तथा जिग्सा पिक्चर्स् इत्यनेन निर्मितम् अस्ति अस्मिन् प्रतिभाशालिनः अभिनेतारः शिवानी रघुवंशी, शिवाजी सतम i च मुख्यभूमिकाः अपि अभिनयन्ति ।

'मर्डर् इन महिम्' इत्यस्य प्रदर्शनं मे १० दिनाङ्के जियोसिनेमा प्रीमियम इत्यत्र भविष्यति।