बेङ्गलूरु, रियल्टी फर्म पुरवंकरा लिमिटेड इत्यनेन शुक्रवासरे अस्य वित्तवर्षस्य प्रथमत्रिमासे १,१२८ कोटिरूप्यकाणां सपाटविक्रयबुकिंग् ज्ञापितं यद्यपि आवासस्य प्रबलमागधा अस्ति यतः तया नूतना आपूर्तिः स्थगितम्।

नियामकदाखिले कम्पनी उक्तवती यत् प्रथमत्रिमासे (अप्रैल-जून), २०२४-२५ वित्तवर्षस्य कृते १,१२८ कोटिरूप्यकाणां त्रैमासिकविक्रयमूल्यं प्राप्तवती... यदा तु एकवर्षपूर्वं १,१२६ कोटिरूप्यकाणि प्राप्तवन्तः, यदा तु योजनाकृतप्रक्षेपणानि द्वितीयत्रिमासे स्थगितानि सन्ति (जुलाई-सितम्बर)।

२०२४-२५ तमस्य वर्षस्य प्रथमत्रिमासे औसतमूल्यसाक्षात्कारः ८,७४६ रुप्यकाणि प्रतिवर्गफीट् यावत् वर्धितः, यत् वर्षपूर्वस्य अवधिमध्ये ८,२७७ रुप्यकाणां प्रतिवर्गफुटरूप्यकाणां तुलने ६ प्रतिशतं अधिकम् अस्ति

बेङ्गलूरु-नगरस्य पुरावंकरा लिमिटेड् इत्यनेन उक्तं यत्, मुम्बई-महानगरक्षेत्रस्य (एमएमआर) ठाणे-नगरस्य घोडबुण्डर्-मार्गे १२.७७ एकर्-भूमि-भागस्य अधिग्रहणं कृतवान्, यस्य कुल-संभाव्य-कालीन-क्षेत्रं १८.२ मिलियन-वर्ग-फीट्, इलेक्ट्रॉनिक्स-सिटी (हेब्बागोडी) इत्यत्र ७.२६ एकर्-भूमि-पार्सलम् अस्ति बेङ्गलूरुनगरे ०.६० मिलियन वर्गफुटस्य सम्भाव्यकालीनक्षेत्रेण सह ।

गोवा-बेङ्गलूरु-देशयोः त्रयेषु परियोजनासु ०८३ लक्षं वर्गफीट् विक्रयणीयक्षेत्रस्य भूस्वामिभागं अपि क्रीतवान् ।

पुरावङ्कर लिमिटेड् दक्षिणपश्चिमभारते महत्त्वपूर्णा उपस्थितिः देशस्य प्रमुखा अचलसंपत्तिविकासकः अस्ति । मुख्यतया आवासखण्डे अस्ति ।