२०१४ तमे वर्षे प्रदर्शिता “हम्प्टी शर्मा की दुलहनिया” इति शशङ्कखैतानेन निर्देशितः रोमान्टिकहास्यः आसीत् । अस्मिन् वरुणधवनः, सिद्धार्थशुक्लः च अभिनयः अस्ति ।

खैतनः इन्स्टाग्रामं प्रति गतः, यत्र सः वरुण-आलिया-योः सह एकं चित्रं साझां कृतवान् । सः शीर्षकं दत्तवान् यत् “१० वर्षाणि... वाह... केवलं कृतज्ञता... धन्यवादः ब्रह्माण्डः...” इति ।

आलिया स्वस्य इन्स्टाग्राम-कथायां पुनः तत् पोस्ट् साझां कृत्वा लिखितवती यत् “Can’t believe it.”

ततः आलिया चलच्चित्रस्य क्षणं साझां कृत्वा तस्य शीर्षकं दत्तवती यत् “#10yearsofHumptySharmaKiDulhania.”

वरुणः स्वस्य इन्स्टाग्राम-कथाः गतवान्, यत्र सः चलच्चित्रस्य पोस्टरं साझां कृत्वा निर्देशकस्य पोस्ट् पुनः साझां कृत्वा तस्मिन् हृदयं योजितवान् ।

“हम्प्टी की दुल्हनिया” इति दुल्हनिया-मताधिकारस्य प्रथमा किस्तः अस्ति । अस्य उत्तरकथायाः शीर्षकं “बद्रीनाथ की दुल्हनिया” अस्ति, यस्मिन् एकस्य लघुनगरस्य आकांक्षिणः स्वतन्त्रस्य वायुपरिचारिकायाः ​​कथा अनुसन्धानं कृतम् अस्ति, या स्वस्य मंगेतरस्य पितृसत्तात्मकापेक्षाणां अनुरूपं न भवति

तेषां आगामिकार्यस्य स्लेट् विषये वदन् आलिया अग्रिमे “जिग्रा” इत्यस्मिन् दृश्यते, यस्मिन् वेदङ्ग रैना अपि अभिनयति । भगिन्याः भ्रातुः प्रति प्रेम्णः विषये, तस्य रक्षणार्थं सा कथं किमपि दूरं गमिष्यति इति च नाटकरूपेण अस्य प्रचारः भवति ।

ततः तस्याः “आल्फा” अस्ति, यस्य निर्देशनं शिवरवैलः अस्ति । शर्वरी इत्यनेन अपि अभिनीतस्य स्पाय यूनिवर्स् चलच्चित्रस्य चलच्चित्रस्य आधिकारिकं शीर्षकं ५ जुलै दिनाङ्के अभवत् ।

शीर्षकस्य अनावरणस्य समये साझां कृते एकस्मिन् विडियो मध्ये आलिया इत्यस्याः कथनमस्ति यत्, “ग्रीक वर्णमाला का सबसे पहला अक्षर और हुमारे कार्यक्रम का मोटिव, सबसे पहले, सबसे तेज, सबसे वीर। ध्यान से देखो तोह हर शेहेर में एक जंगल है | और जंगल में हमेशा राज करेगा अल्फा।”

वरुनः कालेस् इत्यनेन निर्देशितस्य स्वस्य आगामिस्य चलच्चित्रस्य “बेबी जॉन्” इत्यस्य प्रदर्शनार्थं सज्जः अस्ति । ततः तस्य जान्हवीकपूरेन सह “सन्नी संस्कारी की तुलसीकुमारी” इति ।