नवीदिल्ली, भारतीयमहिलानां वास्तविकसशक्तिकरणाय वित्तीयसुरक्षायाः अपि च निवाससुरक्षायाः रक्षणं वर्धनं च आवश्यकम् इति न्यायाधीशः नागरथना सोमवासरे अवलोकितवान्।

सा एतत् अवलोकनं कृतवती यदा न्यायाधीशः अगस्टिन् जार्ज मसिहः अपि अस्ति, यस्मिन् मतं यत् मुस्लिममहिला सीआरपीसी-धारा १२५ इत्यस्य अन्तर्गतं स्वपतितः भरणपोषणं प्राप्तुं शक्नोति तथा च "धर्मतटस्थ" प्रावधानं प्रयोज्यम् इति उक्तवती सर्वेभ्यः विवाहितेभ्यः स्त्रिभ्यः धर्मं न कृत्वा।

"भारतीयमहिलानां 'वित्तीयसुरक्षा' अपि च 'निवाससुरक्षा' इति द्वयोः अपि रक्षणं वर्धनं च कर्तव्यम्। तत् यथार्थतया तादृशानां भारतीयमहिलानां सशक्तिकरणं करिष्यति, ये 'गृहनिर्माता' इति निर्दिश्यन्ते, ये च भारतीयपरिवारस्य बलं मेरुदण्डं च सन्ति।" या भारतीयसमाजस्य मौलिकः एककः अस्ति यस्याः निर्वाहः सुदृढीकरणं च कर्तव्यम् इति न्यायमूर्तिः नागरथना ४५ पृष्ठीयनिर्णये अवदत्।

सा अवदत् यत् भावनात्मकरूपेण सम्बद्धं सुरक्षितं च स्थिरं परिवारं समाजाय स्थिरतां ददाति यतोहि परिवारस्य अन्तः एव जीवनस्य बहुमूल्यानि मूल्यानि शिक्षितानि निर्मीयन्ते च इति वक्तुं नावश्यकता वर्तते।

"एतानि नैतिक-नैतिकमूल्यानि एव उत्तराधिकारिणः पीढीयाः उत्तराधिकाररूपेण प्राप्ताः सन्ति ये सशक्तस्य भारतीयसमाजस्य निर्माणे बहुदूरं गमिष्यन्ति यत् घण्टायाः आवश्यकता अस्ति। अन्ततः एकः सशक्तः भारतीयः परिवारः समाजश्च नेतृत्वं करिष्यति इति अवलोकयितुं नावश्यकता वर्तते।" to a stronger nation. परन्तु, तत् भवितुं कुटुम्बे महिलानां सम्मानः, सशक्तीकरणं च कर्तव्यम्!" सा अवदत्।

न्यायाधीशः नागर्थना भारते विवाहितानां महिलानां दुर्बलतायाः विज्ञापनं कृतवान् येषां गृहेषु विशेषतः व्यक्तिगतव्ययस्य कृते स्वतन्त्रः आयस्य स्रोतः वा मौद्रिकसम्पदां वा उपलब्धिः नास्ति।

सा अवदत् यत् भारतीयसमाजस्य एकदा कन्यायाः विवाहः जातः चेत् सा स्वपत्न्या सह तस्य परिवारेण वा सह निवसति इति स्थापिता प्रथा अस्ति यावत् करियरस्य आवश्यकतायाः कारणात् अन्यत्र वा निवासः न भवति।

"स्वतन्त्रा आयस्रोतः यस्याः स्त्रियाः सति सा आर्थिकसम्पन्ना भर्तुः कुटुम्बस्य च सर्वथा आश्रिताः न भवेयुः । परन्तु विवाहितायाः स्त्रियाः का स्थितिः यस्याः प्रायः "" इति उच्यते । गृहिणी" यस्याः स्वतन्त्रः आयस्य स्रोतः किमपि नास्ति, तस्याः आर्थिकसम्पदां कृते च भर्तुः परिवारे च सर्वथा आश्रितः अस्ति?" इति सा अवदत्।

न्यायाधीशः नागरथनः अवदत् यत् भारते अधिकांशः विवाहिताः पुरुषाः एतादृशानां भारतीयानां गृहिणां कृते यत् कष्टं भवति तत् न अवगच्छन्ति यतः व्ययस्य यत्किमपि अनुरोधं पतिना तस्य परिवारेण वा प्रत्यक्षतया अङ्गीकृतं भवितुम् अर्हति।

"यस्याः भार्यायाः स्वतन्त्रवित्तस्रोतः नास्ति सा न केवलं भावनात्मकतया अपितु आर्थिकतया अपि तेषां उपरि आश्रिता इति केचन पतिः न चेतन्ति।"

"अपरपक्षे गृहिणी इति निर्दिष्टा पत्नी दिनभरि परिवारस्य हिताय कार्यं कुर्वती अस्ति, यत् सम्भवतः प्रेम्णः स्नेहं च विहाय किमपि न अपेक्षितं, भर्तुः तस्य कुटुम्बस्य च आरामस्य, सम्मानस्य च भावः यः तस्याः भावनात्मकसुरक्षां प्रति सन्ति इति कतिपयेषु गृहेषु एतस्य अभावः अपि भवितुम् अर्हति इति सा अवदत्।

न्यायाधीशः नागरत्नः अवलोकितवान् यत् भारतीयः विवाहितः पुरुषः एतत् तथ्यं प्रति सचेतनः भवितुम् अर्हति यत् स्वपत्न्याः, यस्याः स्वतन्त्रः आयस्य स्रोतः नास्ति, तस्याः व्यक्तिगत-आवश्यकतानां प्रति विशेषतया आर्थिक-सम्पदां उपलब्धं कृत्वा आर्थिकरूपेण सशक्तीकरणं, पोषणं च कर्तव्यं भविष्यति

"एतादृशं आर्थिकसशक्तिकरणेन एतादृशीम् दुर्बलपत्नीं परिवारे अधिकसुरक्षितस्थाने स्थापयिष्यति। ये भारतीयविवाहिताः पुरुषाः अस्य पक्षस्य विषये सचेतनाः सन्ति, ये च गृहव्ययस्य अतिरिक्तं स्वस्य व्यक्तिगतव्ययस्य प्रति स्वपत्न्याः कृते स्वस्य आर्थिकसम्पदां उपलब्धं कुर्वन्ति, सम्भवतः संयुक्तबैङ्कखातं कृत्वा एटीएमकार्डद्वारा वा, स्वीकारः करणीयः" इति सा अवदत्।