तिरुवनन्तपुरम्, तीव्रवित्तीयसंकटस्य सामनां कुर्वन् केरलस्य वामसर्वकारेण गुरुवासरे अनावश्यकव्ययस्य कटौतीं कृत्वा चालूवित्तीयवर्षस्य बजटे कतिपयेषु क्षेत्रेषु प्राथमिकताम् अददात् इति निर्णयः कृतः।

मुख्यमन्त्रीकार्यालयेन विज्ञप्तौ उक्तं यत् राज्यमन्त्रिमण्डलेन २०२४-२५ वित्तवर्षस्य बजटविनियोगे आवश्यकं समायोजनं कर्तुं निर्णयः कृतः, यतः केन्द्रीयनीतिभिः उत्पन्ना आर्थिकबाधा अस्ति।

मुख्यमन्त्री पिनारायी विजयनस्य अध्यक्षतायां मन्त्रिमण्डलस्य बैठक्यां प्रमुखविभागानाम्-- वित्तं, राजस्वं, उद्योगं तथा कानूनम्, जलसंसाधनं, विद्युत्, वनानि, तथा च स्थानीयस्वशासनं आबकारी च मन्त्रिणः सन्ति -- मन्त्रिमण्डलस्य उपसमित्याः गठनं कृतम् बजटविनियोगे आवश्यकं समायोजनं कुर्वन्ति।

वक्तव्ये उक्तं यत् मन्त्रिसमित्याः सम्प्रति विचार्यमाणानां परियोजनानां सह अनुमोदनात् पूर्वं तेषां आवश्यकतायाः परीक्षणं भविष्यति। एतत् मुख्यसचिवः, वित्तसचिवः, योजनासचिवः, सम्बद्धाः विभागसचिवाः च समीक्षां कृत्वा अनुशंसां करिष्यन्ति इति समितिद्वारा क्रियते।

यद्यपि वक्तव्ये समायोजनानां प्रकृतिः निर्दिष्टा नासीत् तथापि आधिकारिकस्रोताभिः ज्ञातं यत् अस्य उपायस्य उद्देश्यं अनावश्यकव्ययस्य कटौतीं कर्तुं तथा च जनसमूहं प्रत्यक्षतया प्रभावितं कुर्वन्तः क्षेत्राणि प्राथमिकताम् अददात्।

लोकसभानिर्वाचने सत्ताधारी माकपा-एलडीएफ-पक्षस्य निराशाजनकप्रदर्शनस्य अनन्तरं एषः निर्णयः अभवत् । तया सत्ताधारीमोर्चायाः घटकाः सर्वकारस्य कार्यप्रदर्शनस्य सावधानीपूर्वकं समीक्षां कर्तुं प्रेरिताः आसन् । केरलनगरे २० सीटेषु एलडीएफ-पक्षः केवलं एकं लोकसभासीटं प्राप्तुं शक्नोति, येन सर्वकारस्य कार्याणां सम्यक् परीक्षणं भवति।

इतरथा विकासपरियोजनानां क्रियाकलापानाञ्च विभिन्नविभागेषु समुचितसमन्वयः सुनिश्चित्य मन्त्रिमण्डलेन अपि निर्णयः कृतः। अस्य कृते वित्तमन्त्री, राजस्वमन्त्री, विधिमन्त्री च समाविष्टा मन्त्रिउपसमित्याः गठनं भविष्यति ।

विचार्यमाणविषये विभागस्य मन्त्री विशेषरूपेण आमन्त्रितः भविष्यति इति सीएमओ-वक्तव्ये उक्तम्।

मुख्यसचिवः समितिसचिवः भविष्यति।

समितिः स्वस्य अनुशंसाः प्रस्तौति, ये मुख्यमन्त्रिणः अनुमोदनेन कार्यान्विताः भविष्यन्ति इति तया अपि उक्तम्।