पञ्चकुला (हरियाणा), पेरिस-ओलम्पिक-क्रीडायाः गच्छन् तारा-क्रीडकः अविनाश-सेबलः "प्रशिक्षण-विधाने" धावितवान् परन्तु तस्य मामूली समयः अद्यापि पर्याप्तः आसीत् यत् अत्र राष्ट्रिय-अन्तर्-राज्य-चैम्पियनशिपस्य तृतीये उप-अन्तिम-दिने पुरुषाणां ३००० मीटर्-स्टीपलचेस्-क्रीडायां स्वर्णं प्राप्तुं शक्नोति स्म शनिवासरे।

स्वस्य पालतूपजीविनः स्पर्धायां ८:११.२० इति राष्ट्रियविक्रमं धारयन् महाराष्ट्रस्य प्रतिनिधित्वं कुर्वन् २९ वर्षीयः सेबलः ताऊ देवीलालक्रीडाङ्गणे आर्द्रपरिस्थितौ दौडं जित्वा ८ मिनिट् ३१.७५ सेकेण्ड् मन्दं कृतवान्

"भारतस्य एथलेटिक्स फेडरेशनेन सर्वेषां क्रीडकानां कृते राष्ट्रिय-अन्तर्राज्य-क्रीडायां भागं ग्रहीतुं अनिवार्यं कृतम्, अतः अहं प्रशिक्षणे (अमेरिकादेशे) इव दौडं अभ्यासरूपेण धावितवान्। अहं समयस्य विषये न चिन्तयन् आसीत्, अतः अहं सहजतया गृह्णामि स्म, सर्वथा दबावः नासीत्" इति सेबलः पश्चात् अवदत् ।

"एकप्रकारेण दीर्घकालानन्तरं घरेलुस्पर्धायां धावितुं शक्नुवन् साधु आसीत्" इति एशियाक्रीडासु स्वर्णपदकविजेता अवदत्, यः अन्तिमे समये २०२२ तमस्य वर्षस्य मार्चमासे घरेलुस्पर्धायां ३००० मीटर् स्टीपलचेस्-दौडं धावितवान्

अमेरिकादेशे प्रशिक्षणं कुर्वन् सेबलः अस्मिन् वर्षे केवलं एकं ३००० मीटर् स्टीपलचेस्-दौडं धावितवान् -- जूनमासस्य ८ दिनाङ्के पोर्ट्लैण्ड्-ट्रैक्-महोत्सवे -- तथा च सः अवदत् यत् एषा रणनीतिः स्वस्य प्रशिक्षकेन च चॉक-निर्धारिता अस्ति

"ओलम्पिक-क्रीडायाः पूर्वं वयं बहु-कार्यक्रमाः न इच्छामः। अतः, न्यूनं धावितुं अधिकं प्रशिक्षणं च कर्तुं योजना आसीत्। अहम् अस्मिन् मासे एव शिखरं आरभेयम् इति आशासे। अहं पेरिस् डायमण्ड् लीग् (जुलाई-मासे) भागं गृह्णामि ७) ततः पेरिस् ओलम्पिकक्रीडायाः पूर्वं यूरोपे भविष्यति।

"अद्य दौडस्य समये मम योजनानां किञ्चित् कार्यान्वयनं कर्तुं समर्थः अभवम्। दौडस्य मध्यचरणस्य बहु समस्या नासीत् किन्तु अन्तिमः किकः महत्त्वपूर्णः अस्ति। अतः, अद्य दौडस्य मध्ये कथं गच्छति इति द्रष्टुं मया निश्चयः कृतः" इति राष्ट्रमण्डल खेल रजत पदकविजेता।

सेबलः पूर्वमेव ओलम्पिकक्रीडायाः योग्यतां प्राप्तवान् अस्ति ।

मध्यप्रदेशस्य सुमितकुमारः ८:४६.९३ इति समयेन दूरस्थः द्वितीयः, हरियाणादेशस्य शङ्करस्वामी ८:४७.०५ इति समयेन तृतीयः अभवत् ।

महिलानां ३००० मीटर् स्टीपलचेस् इत्यस्मिन् अन्यः पेरिस् ओलम्पिक-क्रीडायाः धावकः पारुलचौधरी सहजतया सुवर्णं प्राप्तवान्, सेबल इव तस्याः समयः अपि तस्याः चिन्ता नासीत् पारुलः मामूली ९:४५.७० इति समयं प्राप्तवती, तस्याः राष्ट्रियविक्रमः ९:१५.३१ इति समयः अस्ति ।

"अहं अभ्यासवत् धावन् आसीत्। मया कथ्यते यत् ओलम्पिक-क्रीडायाः समये पेरिस्-नगरं उष्णं भविष्यति। अतः, एतेषु (उष्ण-आर्द्रेषु) परिस्थितौ अत्र धावनं साधु भविष्यति इति मया चिन्तितम्।"

"ओलम्पिकस्य पूर्वं योजना अस्ति यत् न्यूनं धावितव्यम्। अहं ओलम्पिकस्य समये शिखरं प्राप्तुम् इच्छामि।"

सेबलः सर्वेषां नेत्रयोः सायनोजरः आसीत् किन्तु दिवसस्य सर्वाधिकं भयंकरः स्पर्धा पुरुषाणां उच्चकूदस्य अन्तिमस्पर्धायां राष्ट्रियविक्रमधारकस्य दिल्लीनगरस्य तेजस्विन् शङ्करस्य महाराष्ट्रस्य सर्वेशकुशरे च मध्ये आसीत्।

कुशरे २.२५ मीटर् क्लियर कृत्वा द्वन्द्वयुद्धं जित्वा । शङ्करः केवलं २.२१ मीटर् कूर्दितुं शक्नोति स्म ।

कुशरे शङ्करस्य २.२९ मीटर् राष्ट्रियविक्रमं पारयितुं प्रयत्नं कृतवान् परन्तु ऊर्ध्वतां स्वच्छं कर्तुं असफलः अभवत् । ओलम्पिक-क्वालिफाइंग-उच्चता २.३३ मीटर् अस्ति ।

राष्ट्रियविक्रमधारकः ताजिन्दर्पालसिंहतूरः, यस्य सहभागिता प्रारम्भे नूपुरवेदनायाः कारणेन संदिग्धः आसीत्, सः पुरुषाणां शॉट्पुट् स्पर्धायां १९.९३ मीटर् इति सर्वोत्तमक्षेपेण विजयं प्राप्तवान् तस्य राष्ट्रियविक्रमः २१.७७ मीटर् अस्ति ।

दीर्घकूदस्य राष्ट्रियविक्रमधारकस्य जेस्विन् एल्ड्रिन् इत्यस्य संघर्षाः निरन्तरं भवन्ति यतः सः कर्णाटकस्य आर्य एस इत्यनेन पराजितः यः ७.७८ मीटर् यावत् स्वच्छतां कृत्वा स्वर्णं प्राप्तवान्।

८.४२ मीटर् इति राष्ट्रियविक्रमं धारयन् आल्ड्रिन् ७.७५ मीटर् इति द्वितीयः अभवत् ।