बेङ्गलूरु (कर्नाटक) [भारत], रॉयल चैलेन्जर्स् बेङ्गलूरु (आरसीबी) इत्यनेन सोमवासरे भारतस्य पूर्वक्रिकेट् खिलाडी दिनेश कार्तिकं स्वस्य नूतनं बल्लेबाजीप्रशिक्षकं मार्गदर्शकं च इति घोषितम्।

कार्तिकः २०१५ तमे वर्षे २०१६ तमे वर्षे च प्रथमवारं आरसीबी-क्लबस्य कृते क्रीडितः आसीत् ।२०२४ तमे वर्षे १५-क्रीडासु १८७.३६ इति स्ट्राइक-दरेण कुलम् ३२६ रनस्य स्कोरं कृतवान् किन्तु तस्य प्रभावः केवलं तस्य रनस्य संख्यायाः परं गतः

कार्तिकस्य नियुक्तेः विषये वदन् आरसीबी-संस्थायाः क्रिकेट्-निदेशकः मो बोबट् अवदत् यत् भारतस्य पूर्वक्रिकेट्-क्रीडकः क्षेत्रे रोमाञ्चकारी आसीत्, प्रशिक्षणसमूहे उत्तमः परिवर्तनः भविष्यति।

"डीके अस्माकं प्रशिक्षकसमूहे उत्तमः परिवर्तनः अस्ति। सः क्षेत्रे द्रष्टुं रोमाञ्चकारी आसीत्, अहं च निश्चयेन जानामि यत् सः प्रशिक्षकवत् एव प्रभावशालिनः भविष्यति। तस्य दीर्घायुः, खिलाडीरूपेण च अभिलेखः तस्य कौशलस्य समर्पणस्य च विषये बहु वदति .

२००४ तमे वर्षे १९ वर्षीयः सन् भारतस्य कृते एकदिवसीयक्रीडायां पदार्पणं कृतवान् ३९ वर्षीयः अस्य बल्लेबाजीदशकद्वयाधिकस्य विशालः अनुभवः अस्ति यस्मिन् काले सः २६ टेस्ट्, ९४ एकदिवसीय-अन्तर्राष्ट्रीय-क्रीडाः, ६० टी-२० अन्तर्राष्ट्रीय-क्रीडाः च क्रीडितः भारत। सः २५७ आईपीएल-क्रीडासु अपि भागं गृहीतवान्, समुच्चयेन ४८४२ रनस्य स्कोरं कृतवान्, यत्र २२ पञ्चाशत् धावनाङ्काः अपि अभवन् ।

बल्लेबाजीप्रशिक्षकः बल्लेबाजीमार्गदर्शकः च इति नियुक्तेः विषये दिनेशकार्तिकः अवदत् यत्, "व्यावसायिकस्तरस्य प्रशिक्षणं मम कृते अविश्वसनीयतया रोमाञ्चकारी अस्ति तथा च मम जीवनस्य नूतनप्रकरणत्वेन यथार्थतया भावुकः विषयः अस्ति। आशास्ति, मम अनुभवानां विस्तारः यथा एकः खिलाडी समूहस्य विकासे योगदानं दातुं शक्नोति, अतिरिक्तं मूल्यं च आनेतुं शक्नोति।

"मम विश्वासः अस्ति यत् क्रिकेट्-सफलता न केवलं तान्त्रिकदक्षतायाः अपितु मैच-बुद्धेः, संयमस्य च उपरि निर्भरं भवति। अहं अस्माकं बल्लेबाजी-समूहस्य प्रशिक्षणं, मार्गदर्शनं च कर्तुं उत्सुकः अस्मि, तेषां न केवलं स्वपद्धतिं परिष्कृत्य अपितु दबावेन उत्कृष्टतां प्राप्तुं आवश्यकं तीक्ष्ण-क्रीडा-जागरूकतां विकसितुं साहाय्यं करोमि . इदमपि महत् यत् अहं आरसीबी इत्यनेन सह मम सङ्गतिं निरन्तरं कर्तुं शक्नोमि यतः मताधिकारः बलात् बलं प्रति गच्छति" इति सः अजोडत्।

कार्तिकस्य बल्लेबाजीशैली, क्षेत्रे विद्युत्-उपस्थितिः च तं तत्क्षणं प्रियं कृतवान् आसीत् । बल्लेबाजीविषये शीतलशिरःपद्धत्या दलस्य भाग्यस्य आकारं दातुं तस्य क्षमता प्रशिक्षकस्य एण्डी फ्लावरस्य पार्श्वे भारतीययुवानां बल्लेबाजानां पोषणस्य मार्गदर्शनस्य च आरसीबी-संस्थायाः प्रयासे स्वाभाविकः फिट् अभवत्