मुम्बई, रिजर्वबैङ्केन बुधवासरे केन्द्रीयबैङ्कस्य सर्वव्यापीरूपरेखायाः अन्तर्गतं एनबीएफसीक्षेत्रस्य कृते स्वनियन्त्रणसङ्गठनानां (एसआरओ) मान्यतायाः आवेदनानि आमन्त्रितानि।

आवेदकः एसआरओरूपेण मान्यताप्राप्तेः एकवर्षस्य अवधिमध्ये, अथवा कार्यारम्भात् पूर्वं न्यूनतमं २ कोटिरूप्यकाणां शुद्धसम्पत्तिं प्राप्नुयात्।

एनबीएफसी क्षेत्रस्य कृते अधिकतमं द्वौ एसआरओ मान्यतां प्राप्स्यति।

मार्चमासे आरबीआइ इत्यनेन स्वस्य विनियमितसंस्थानां कृते एसआरओ-मान्यतायाः रूपरेखा जारीकृता आसीत् । एसआरओ-जनाः स्वसदस्यानां कृते न्यूनतममापदण्डान् स्थापयितुं आवश्यकाः भविष्यन्ति। रूपरेखायां व्यापकमापदण्डाः निर्दिष्टाः, यथा उद्देश्याः, उत्तरदायित्वं, पात्रतामापदण्डाः, शासनमानकाः, एसआरओ-सम्बद्धाः आवेदनप्रक्रिया च ।

आरबीआई इत्यस्य अनुसारं एसआरओः अभ्यासकानां तकनीकीविशेषज्ञतां आकर्षयित्वा नियमानाम् प्रभावशीलतां वर्धयन्ति तथा च तकनीकीव्यावहारिकपक्षेषु निवेशं प्रदातुं नियामकनीतीनां स्वरूपनिर्माणे/ सूक्ष्म-समायोजने अपि सहायतां कुर्वन्ति।

"एनबीएफसी क्षेत्रस्य एसआरओ मुख्यतया निवेश-ऋण-कम्पनी (एनबीएफसी-आईसीसी), आवास-वित्त-कम्पनी (एचएफसी) तथा कारक (एनबीएफसी-कारक) इति वर्गेषु एनबीएफसी-समूहानां कृते परिकल्पितः अस्ति। तथापि एसआरओ-मध्ये एनबीएफसी-समूहानां अन्यवर्गाः अपि भवितुम् अर्हन्ति सदस्यत्वेन" इति आरबीआई आवेदनपत्राणि आमन्त्रयन् अवदत्।

तया अपि उक्तं यत् मान्यताप्राप्तस्य एसआरओ इत्यस्य सदस्यत्वेन एनबीएफसी-आईसीसी, एचएफसी, एनबीएफसी-कारकाणां च उत्तमं मिश्रणं भवितुमर्हति।

लघु एनबीएफसी-समूहेभ्यः निष्पक्षप्रतिनिधित्वं सुनिश्चित्य एसआरओ-संस्थायाः स्केल-आधारित-नियामक-रूपरेखायाः अनुसारं आधार-स्तरस्य कुल-सङ्ख्यायाः न्यूनातिन्यूनं १० प्रतिशतं एनबीएफसी-सङ्ख्यायाः न्यूनातिन्यूनं १० प्रतिशतं भवितुमर्हति तथा च एनबीएफसी-आईसीसी-एनबीएफसी-कारकरूपेण वर्गीकृतानि, तस्य सदस्यत्वेन।

पूर्वोक्तसदस्यतां प्राप्तुं असफलता, एसआरओरूपेण मान्यताप्रदानस्य वर्षद्वयस्य अन्तः, एसआरओ प्रदत्तस्य मान्यतायाः निरसनार्थं उत्तरदायी भविष्यति इति आरबीआई अवदत्।

३० सितम्बर २०२४ यावत् आवेदनपत्रं दातुं शक्यते।