मुम्बई, भारतीय रिजर्वबैङ्कस्य उपराज्यपालः एम राजेश्वररावः केषाञ्चन एनबीएफसी-द्वारा कृतानां प्रकटीकरणानां गुणवत्तायाः विषये चिन्तानां ध्वजं प्रकटितवान् अस्ति तथा च लेखापरीक्षासमुदायात् आग्रहं कृतवान् यत् एतत् सुनिश्चितं करोतु यत् संस्थाः निक्षेपकर्तृभ्यः अन्येभ्यः हितधारकेभ्यः च समुचितगुणात्मकसूचनाः प्रदास्यन्ति।

"वैधानिकलेखापरीक्षकाः लेखापरीक्षितवित्तीयविवरणेषु हितधारकविश्वासं निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च एतत् विशेषतया बैंक-उद्योगस्य सन्दर्भे महत्त्वपूर्णं यत्र सम्पूर्णं भवनं 'विश्वास' इत्यस्य आधारेण निर्मितं भवति तथा च बृहत्तमाः बाह्य-हितधारकाः अर्थात् निक्षेपकाः विखण्डिताः सन्ति तथा च असंगठितः" इति सः अवदत्।

रावः मंगलवासरे वाणिज्यिकबैङ्कानां अखिलभारतीयवित्तीयसंस्थानां च वैधानिकलेखापरीक्षकाणां मुख्यवित्तीयपदाधिकारिणां च सम्मेलनं सम्बोधयन् आसीत्।

सः बोधितवान् यत् आरबीआइ-संस्थायाः बैंकिंग-वित्तीय-उद्योगस्य कृते ध्वनि-उच्चगुणवत्तायुक्त-लेखा-प्रकटीकरण-मानकानां प्रवर्धनस्य अपि च पारदर्शी-तुलनीय-वित्तीय-विवरणानां भवितुं प्रबलरुचिः अस्ति, येन विपण्य-अनुशासनं सुदृढं भवति |.

उपराज्यपालः अवदत् यत् आरबीआइ, अधुना किञ्चित्कालं यावत्, नियमाधारितविनियमानाम् पूरकं सिद्धान्ताधारितविनियमैः करोति यत् विनियमितसंस्थानां (आरई) व्यावसायिकनिर्णयनिर्माणे किञ्चित् लचीलतां दातुं शक्नोति।

"विनियमानाम् सिद्धान्ताधारितः दृष्टिकोणः अस्मिन् विश्वासे आधारितः अस्ति यत् वित्तीयप्रतिवेदनं व्यवहारस्य आर्थिकवास्तविकतां प्रतिबिम्बयति। तथापि सिद्धान्ताधारितमानकानां प्रयोगे प्रबन्धनविवेकस्य महत्त्वपूर्णः उपयोगः आवश्यकः भवति" इति रावः अवदत्।

सः अवदत् यत् प्रकटीकरणानि पारदर्शितायाः आधारशिला भवन्ति यतः एते प्रबन्धनस्य किं जानाति, बाह्यप्रयोक्तारः वित्तीयविवरणात् किं अनुमानं कर्तुं शक्नुवन्ति इति मध्ये अन्तरं सेतुम् अकुर्वन्।

व्यापकप्रकाशनस्य संक्षिप्ततायाः च मध्ये सन्तुलनं स्थापयितुं कठिनरज्जुपदयात्रा एव । यदा प्रकटीकरणं स्पष्टं व्यापकं च भवति तदा ते विपण्यां विश्वासं पोषयन्ति इति सः अवदत्।

अस्मिन् विषये आरबीआइ-संस्थायाः अनुभवान् साझां कुर्वन् रावः अवदत् यत् केन्द्रीयबैङ्कः ईसीएल (अपेक्षितऋणहानिः)रूपरेखायाः सन्दर्भे गैर-बैङ्कवित्तीयकम्पनीभिः (एनबीएफसी) क्रियमाणं प्रकटीकरणं दृष्टवान्।

"केषाञ्चन एनबीएफसी-समूहानां लेखा-नीतीनां प्रकटीकरणानां पठने वयं अवलोकितवन्तः यत् प्रकटीकरणानां अधिकांशः बहुधा तत्तत्-लेखा-मानकानां पाठस्य पुनरावृत्तिः आसीत्

"ईसीएल-मापनार्थं प्रयुक्तानां धारणानां पद्धतीनां च चर्चा, सामूहिक-आधारेण अपेक्षित-हानि-आकलनार्थं साझा-ऋण-जोखिम-लक्षणं, एसआईसीआर-निर्धारणे गुणात्मक-मापदण्डाः (ऋण-जोखिमस्य महती वृद्धिः) इत्यादीनि विशिष्टानि अन्वेषणं वयं संग्रहीतुं न शक्तवन्तः, इत्यादयः " उपराज्यपालः अवदत् ।

अस्य विषयस्य सम्बोधनाय रावः अवदत् यत् केन्द्रीयबैङ्कः आरई-संस्थानां प्रकटीकरणानां गुणवत्तां वर्धयितुं प्रेरयति।

सः लेखापरीक्षकसमुदायेन आग्रहं कृतवान् यत् सः प्रकटीकरणप्रथानां समीक्षात्मकरूपेण मूल्याङ्कनं करोतु तथा च एतत् सुनिश्चितं करोतु यत् एते लेखामानकानां अन्त्यप्रयोक्तृणां च आवश्यकतां पूरयन्ति इति।

सः अवदत् यत्, "लेखापरीक्षकाणां दायित्वम् अपि अस्ति यत् संस्थाः शासननियन्त्रणतन्त्रैः सह सम्बद्धानि समुचितगुणात्मकसूचनाः प्रदास्यन्ति इति सुनिश्चितं कुर्वन्ति।"

रावः अपि अवदत् यत् यथा बङ्काः अधिकाधिकजटिलं उदयमानं परिदृश्यं मार्गदर्शनं कुर्वन्ति तथापि नियामकानाम् लेखापरीक्षकाणां च सामञ्जस्यपूर्णः दृष्टिकोणः जोखिमपरिचये, न्यूनीकरणे च अन्धबिन्दून् दूरीकर्तुं शक्नोति।

एतेन वित्तीयस्थिरतायाः साझीकृतलक्ष्यं प्राप्तुं साहाय्यं भविष्यति तथा च व्यक्तिगतसंस्थानां दृढता सुनिश्चिता भविष्यति इति सः अजोडत्।