मुम्बई, भारते रिजर्वबैङ्कः शुक्रवासरे बल्क फिक्स्ड डिपॉजिट् इत्यस्य सीमां विद्यमानस्य २ कोटिरूप्यकाणां मध्ये ३ कोटिरूप्यकाणि यावत् वर्धितवान्।

बल्क स्थिरनिक्षेपाः खुदरा अवधिनिक्षेपाणाम् अपेक्षया किञ्चित् अधिकं व्याजदरेण अर्जयन्ति यतः बङ्काः स्वस्य तरलताप्रबन्धनव्यायामस्य भागरूपेण भिन्नानि दराः प्रदास्यन्ति

अधुना अनुसूचितवाणिज्यिकबैङ्कैः (क्षेत्रीयग्रामीणबैङ्कान् विहाय) लघुवित्तबैङ्कैः च सह २ कोटिरूप्यकाणां अवधिनिक्षेपाः खुदरानियतनिक्षेपाणां भागाः भविष्यन्ति।

थोकनिक्षेपसीमायाः समीक्षायां एससीबी (आरआरबीं विहाय) एसएफबी च कृते बल्कनिक्षेपस्य परिभाषायां संशोधनं प्रस्तावितं यत् एससीबी (आरआरबी विहाय) एसएफबी च कृते '3 कोटिरूप्यकाणां अवधिनिक्षेपः' इति आरबीआई राज्यपालः शक्तिकान्तदासः बी -शुक्रवासरे मासिकनीतिः।

ततः परं स्थानीयक्षेत्रबैङ्कानां कृते थोकनिक्षेपसीमायाः परिभाषा ‘१ कोटिरूप्यकाणि अपि च ततः अधिकस्य एकरूप्यकाणां अवधिनिक्षेपाः’ इति अपि प्रस्तावितं, यथा आरआरबी-सन्दर्भे प्रयोज्यम्।

व्यापारं कर्तुं सुगमतां प्रवर्धयितुं आरबीआई इत्यनेन विदेशीयविनिमयप्रबन्धनकानूनस्य (FEMA), १९९९ इत्यस्य अन्तर्गतं मालस्य सेवानां च निर्यातस्य आयातस्य च मार्गदर्शिकानां युक्तिकरणस्य प्रस्तावः कृतः अस्ति

अन्तर्राष्ट्रीयव्यापारस्य परिवर्तनशीलगतिशीलतां दृष्ट्वा विदेशीयविनिमयविनियमानाम् प्रगतिशीलं उदारीकरणस्य अनुरूपं मालसेवानां निर्यातस्य आयातस्य च विषये विद्यमानानाम् फेमा-मार्गदर्शिकानां युक्तिकरणं प्रस्तावितं इति दासः अवदत्।

"एतत् व्यापारस्य सुगमतां अधिकं प्रवर्धयिष्यति तथा च अधिकृतविक्रेतृबैङ्कानां कृते अधिकं परिचालनलचीलतां प्रदास्यति। हितधारकप्रतिक्रियायै मार्गदर्शिकानां मसौदाः शीघ्रमेव निर्गताः भविष्यन्ति" इति सः अवदत्।

डिजिटल-भुगतानस्य गभीरीकरणस्य विषये दासः अवदत् यत् डिजिटल-भुगतानस्य पारिस्थितिकीतन्त्रे नेटवर्क-स्तरीय-गुप्तचर्यायाः वास्तविक-समय-दत्तांश-साझेदारी-कृते च डिजिटल-भुगतान-गुप्तचर-मञ्चस्य स्थापना प्रस्ताविता अस्ति।

रिजर्वबैङ्केन वर्षेषु डिजिटल-भुगतानं गभीरं कर्तुं तेषां सुरक्षां सुरक्षां च सुनिश्चित्य अनेकाः उपायाः कृताः, एतेषां उपायानां कारणात् उपभोक्तृविश्वासः वर्धितः इति सः अवदत्।

परन्तु डिजिटल-भुगतान-धोखाधडानां वर्धमानाः उदाहरणाः एतादृशानां धोखाधड़ीनां निवारणाय, न्यूनीकरणाय च प्रणालीव्यापी-पद्धतेः आवश्यकतां प्रकाशयन्ति इति सः अवदत्।

"अतः, डिजिटल-भुगतानस्य पारिस्थितिकीतन्त्रे नेटवर्क-स्तरीय-गुप्तचर्यायाः वास्तविक-समय-दत्तांश-साझेदारी-कृते च डिजिटल-भुगतान-गुप्तचर-मञ्चस्य स्थापना प्रस्ताविता अस्ति। एतत् उपक्रमं अग्रे नेतुम्, रिजर्व-बैङ्केन सेटिंग्-विषये विविधपक्षेषु परीक्षणार्थं समितिः निर्मितवती अस्ति up the Platform" इति सः अवदत्।

रिजर्वबैङ्केन फिन्टेक् क्षेत्रे नवीनतां प्रोत्साहयितुं अन्तिमेषु वर्षेषु अनेकाः अग्रणीः उपक्रमाः कृताः इति सः अवदत्, एतादृशी एकः प्रमुखः उपक्रमः वैश्विकः हैकथॉन् अस्ति: 'HaRBInger - Innovation for Transformation' इति।

हैकथॉन् इत्यस्य प्रथमद्वयं संस्करणं क्रमशः २०२२, २०२३ च वर्षे सम्पन्नम् इति सः अवदत्।

वैश्विक-हैकथॉन्-क्रीडायाः तृतीयं संस्करणं 'HaRBInger 2024' इति द्वयोः विषययोः सह 'जीरो फाइनेन्शियल फ्रॉड्स्' तथा 'बीइंग दिव्याङ्ग फ्रेण्ड्ली' इति शीघ्रमेव प्रारम्भः भविष्यति इति सः अजोडत्।