अभियुक्तानां विरुद्धं विभागस्य कार्यवाही अपि आरब्धा इति एकः अधिकारी अवदत्। तदतिरिक्तं तेषां विरुद्धं अपराधप्रकरणमपि कृतम् अस्ति यत् तेषां सलाखयोः पृष्ठतः अवतरितुं शक्नोति।

“अधुना एव द्वयोः निरीक्षकयोः मध्ये भण्डारशुल्कस्य हस्तान्तरणस्य अनन्तरं अपराधः प्रकाशं प्राप्तवान् । यः अधिकारी कार्यभारं स्वीकृतवान् सः यूपीएस-इकायानां वितरणस्य तेषां सहायकसामग्रीणां च विसंगतिं दृष्टवान् । एतानि २०२२ तमे वर्षे क्रीताः आसन्, यः निरीक्षकः कार्यभारं स्वीकृतवान् सः तत्क्षणमेव एतत् एसईआर-प्रशासनस्य समीपं आनयत् तथा च आरपीएफ-सङ्घस्य आन्तरिकसतर्कताविङ्गेन (IVW) अन्वेषणं आरब्धम्” इति एसईआर-प्रवक्ता अवदत्।

सः अवदत् यत् २०२४ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के IVW इत्यनेन निर्मितेन प्रतिवेदनेन आरोपानाम् प्रमाणं कृतम् अस्ति तथा च त्रयाणां अभियुक्तानां संलग्नतायाः प्राथमिकरूपेण प्रमाणं प्राप्तम्।

सः अवदत् यत् विभागस्य कार्यवाही तत्क्षणमेव आरब्धा, कोलकातानगरस्य गार्डन् रीच् इत्यत्र आरपीएफ पोस्ट् इत्यत्र रेलवे सम्पत्ति (अकानूनी कब्जा) अधिनियमः १९६६ इत्यस्य अन्तर्गतं आपराधिकप्रकरणं पञ्जीकृतम्।

अग्रे जाँचः प्रचलति, यदि त्रयः दोषी इति ज्ञायते तर्हि समुचितकार्याणि क्रियन्ते इति सः अवदत्।