मुखर्जी गुरुवासरे प्रातः ११ वादनपर्यन्तं कोलकातानगरस्य उत्तरपार्श्वे स्थिते सीबीआइ-संस्थायाः साल्टलेक् कार्यालये उपस्थितः भवितुम् आहूतः अस्ति। पश्चिमबङ्गदेशे दलस्य पोलिट्ब्यूरो सदस्यः राज्यसचिवः च मो.सलीमः अवदत् यत् इदानीं स्टेशनात् बहिः स्थिता मुखर्जी गुरुवासरे प्रातःकाले एव नगरं प्राप्स्यति, स्टेशनात् सा सीधा सीबीआई-कार्यालयं गमिष्यति।

९ अगस्तदिनाङ्के प्रातःकाले चिकित्सालयपरिसरस्य गोष्ठीभवनात् पीडितायाः शवः प्राप्तः ततः परं मुखर्जी चिकित्सालयं त्वरितरूपेण गता, तस्मिन् दिने पीडितायाः मातापितृभिः सह संवादं कृतवन्तः कतिपयेषु सा अपि आसीत्

माकपा-नेतृत्वेन बहुवारं दावितं यत् सा एव नगरपुलिसैः तत्क्षणमेव पीडितायाः शवस्य दाहस्य प्रयासस्य प्रतिरोधं कृतवती

ज्ञायते यत् कतिपयदिनानि पूर्वं मुखर्जी इत्यस्याः कृते एकस्मात् नम्बरात् कालः प्राप्तः यत्र एकः व्यक्तिः स्वस्य परिचयं सीबीआय-अधिकारी इति कृत्वा बलात्कार-हत्या-प्रकरणे साक्षीरूपेण प्रश्नोत्तराय सीबीआई-साल्ट्-लेक्-इत्यत्र उपस्थितः भवितुम् आह

तदनन्तरं भाकपा-नेतृत्वेन आह्वानकर्तुः प्रमाणपत्रस्य क्रॉस्-चेक् कृत्वा सः बलात्कार-हत्या-प्रकरणस्य अन्वेषणं कुर्वतः सीबीआइ-दलस्य सदस्यः इति निश्चयं कृतवान्

सूत्रेषु उक्तं यत् मुखर्जी अपि आर.जी. करः १४ अगस्तदिनाङ्के अर्धरात्रे यदा असामाजिकतत्त्वानां समूहेन आर.जी. कर ।

'मेयरा रात दखाल कोरो (महिलाः, रात्रौ पुनः प्राप्तुं)' इत्यस्य भागरूपेण राज्यस्य विभिन्नेषु जेबेषु सहस्राणि जनाः वीथिषु तत्र आसन्, तस्मिन् समये एषा तोड़फोड़ः अभवत्

अस्याः घटनायाः अनन्तरं राज्यसर्वकारस्य कोलकातापुलिसस्य च महती आलोचना अभवत् । केचन विरोधकार्यक्रमात् ध्यानं विचलितुं जानीतेव आक्रमणं कृतम् इति वदन्ति स्म, केचन चिकित्सालयस्य परिसरस्य अन्तः अपराधस्थले प्रमाणानां नाशस्य प्रयासः इति वदन्ति स्म

सूत्रेषु उक्तं यत् मुखर्जी इत्यस्याः रात्रौ तस्याः अनुभवस्य विषये अपि सीबीआई-अन्वेषकैः प्रश्नः भवितुं शक्नोति।