हैदराबाद, एनएचआरसी अध्यक्ष न्यायाधीश (सेवानिवृत्त) अरुणकुमार मिश्रा शुक्रवासरे sai "केचन वर्गाः आरक्षणस्य लाभं न लब्धुं समर्थाः i अनुसूचितजातिः अथवा अनुसूचितजातिः।

अत्र कौटिल्यस्कूल आफ् पब्लि पॉलिसी इत्यस्य स्नातकसमारोहं सम्बोधयन् मिश्रः अवदत् यत् आरक्षणं th उत्पीडितवर्गाणां मुक्त्यर्थम् अतीव प्रभावी साधनम् अस्ति।

"...७५ वर्षाणाम् (स्वतन्त्रतायाः) अभावेऽपि, एतावता आरक्षणस्य लाभं न्यूनतमं यावत् t trickle down कर्तुं न शक्यते। अनुसूचितजाति/जनजातिसूचौ विभिन्नजातीनां मध्ये असमानता अस्ति। लाभस्य thi आरक्षणं वर्तमानकाले तेषां हस्तगतं भवति ये सामाजिकरूपेण सेवासु पर्याप्तरूपेण प्रतिनिधित्वं कृतवन्तः सन्ति तथा च केचन वर्गाः अनुसूचितजातिषु वा अनुसूचितजातिषु वा आरक्षणस्य लाभं सर्वथा न लब्धवन्तः" इति सः अवदत्।

"अतः सकारात्मककार्याणि कृत्वा अस्माकं कर्तव्यं यत् ये अद्यापि तस्मात् वंचिताः सन्ति तेभ्यः आरक्षणस्य लाभं प्रदातुं तथा च विक्षितभार २०४७ इत्यस्य दृष्टिः प्राप्तुं ते अपि उपरि आगन्तुं आवश्यकम्" इति सः अवदत्।

संविधाने अनुच्छेद 44 इत्यस्य अन्तर्गतं यथा निर्धारितं तथा एकरूपस्य नागरिकसंहितायां निर्माणं आज्ञापितं भवति, यत् महिलानां विरुद्धं भेदभावस्य उन्मूलनार्थं आवश्यकम् इति सः अवदत्।

महिलानां सशक्तिकरणार्थं विशेषतः शिक्षा, रोजगारः, उत्तराधिकारः सम्पत्तिः इति विषये लिङ्गस्य आधारेण महिलानां विरुद्धं सर्वविधं भेदभावं समाप्तं कर्तव्यम् इति सः अवदत्।

लैङ्गिकसमानतायाः मापदण्डान् परिभाषितुं समयः आगतः इति सः अवदत्।

महिलानां सामाजिकसमानता, उन्नतस्थितिः, आर्थिकविकासे सहभागिता च भवितुमर्हति, यत् तेभ्यः निर्वाचनेषु आरक्षणं प्रदातुं सुनिश्चितं क्रियते इति सः अवदत्।

राष्ट्रस्य भविष्यं युवानां पीढीयाः उपरि निर्भरं भवति तथा च बालानाम् किशोराणां च अधिकाराः विशेषतया शोषणात्, नैतिकतः भौतिकपरित्यागात् रक्षिताः भवेयुः इति सः अवदत्।

तेषां स्वतन्त्रतायां गौरवे च स्वस्थरूपेण विकासाय अवसराः सुविधाः च दातव्याः इति सः अवदत्।

भारतस्य समृद्धः इतिहासः विश्वे विस्थापितानां समुदायानाम् आश्रयं समर्थनं प्रदातुं विलक्षणविरासतः चिह्नितः इति न्यायाधीशः मिश्रः अवदत्।

प्राचीनकाले भारतं सान्त्वनां सुरक्षां च इच्छन्तीनां उत्पीडितानां समूहानां अभयारण्यरूपेण उद्भूतम् । बेने इजरायल यहूदीभ्यः फरीसीभ्यः यावत् तथा च ग्रीकभ्यः सीरियाई ईसाईभ्यः, बाङ्गलादेशीयेभ्यः रोहिंग्याभ्यः विविधसमुदायेभ्यः भारतस्य सीमायाः अन्तः स्वागतयोग्यं आलिंगनं प्राप्तम् इति सः अवदत्।

एनएचआरसी इत्यनेन साइबर अधिकारः, मेन्टा स्वास्थ्यं, पर्यावरणं, हिजड़ाधिकारः, ट्रकचालकानाम् कल्याणं, सेप्टिकटङ्क/सीवरस्य यंत्रसफाई, श्रमिकाणां कृते सुरक्षासाधनं च प्रदातुं इत्यादिषु उदयमानक्षेत्रेषु अधिकतया ध्यानं दत्तम् इति सः अवदत्।