वी.एम.पी.एल

नवीदिल्ली [भारत], जून २७ : अस्मिन् परिदृश्ये कम्पनीभिः स्वस्य धारं निर्वाहयितुम् निरन्तरं नवीनतां कर्तव्यम्। आरईए इण्डिया न केवलं स्वस्य विपण्यनेतृत्वेन अपितु असाधारणं कार्यस्थलं निर्मातुं प्रतिबद्धतायाः कृते अपि विशिष्टः अस्ति। अत्याधुनिकप्रौद्योगिक्याः, आँकडा-सञ्चालित-अन्तर्दृष्टेः च लाभं गृहीत्वा, संस्थायाः गृहक्रयण-अनुभवं पुनः परिभाषितं, येन निर्विघ्नं कुशलं च प्रक्रिया सुनिश्चिता अस्ति यथार्थतया आरईए इण्डिया "भारतस्य सम्पत्ति-अनुभवस्य मार्गं परिवर्तयति" इति, यत् संस्थायाः मिशनम् अपि अस्ति ।

वैश्विक REA समूहस्य भागत्वेन REA India, स्वस्य प्रमुखब्राण्ड् Housing.com & PropTiger.com इत्यनेन सह, निरन्तरं स्वजनानाम् कल्याणं व्यावसायिकवृद्धिं च प्राथमिकताम् अददात्। एतेन समर्पणेन संस्थायाः बहु प्रशंसाः, मान्यता च प्राप्ताः, येन देशे कार्यं कर्तुं सर्वोत्तमकम्पनीषु अन्यतमः इति स्थानं प्राप्तम् । अस्मिन् वर्षे ग्रेट् प्लेस् टु वर्क® इन्स्टिट्यूट् (इण्डिया) इत्यनेन भारते शीर्ष २५ कार्यस्थानेषु संस्थायाः चतुर्थं उपस्थितिः भवति, यत् वर्षेषु आरईए इण्डिया इत्यनेन सावधानीपूर्वकं निर्मितस्य असाधारणकार्यसंस्कृतेः प्रमाणम् अस्ति, यत्र आरईए इत्यस्य प्रत्येकः सदस्यः भारतपरिवारः HOME इत्यत्र एव अनुभूयते।आरईए इण्डिया इत्यत्र व्यापारनिर्णयेषु जनाः अग्रणीः भवन्ति । अस्य जनानां रणनीतिः, या तेषां व्यापाररणनीतेः मूलं वर्तते, तस्य ग्राहकानाम् उत्तमसम्पत्त्यनुभवं प्रदातुं अत्यन्तं कुशलाः प्रेरिताः च जनान् निर्मातुं भवति। एतेन ते विश्वासस्य वातावरणं निर्मातुं प्रेरयन्ति यत्र जनाः आत्मविश्वासेन उत्तरदायित्वं स्वीकृत्य असाधारणं प्रदर्शनं प्रदातुं सशक्ताः अनुभवन्ति।

कम्पनी मन्यते यत् उद्योगस्य नेतृत्वं निर्वाहयितुम् शीर्षप्रतिभां आकर्षयितुं, संलग्नं कर्तुं, विकासं कर्तुं, अवधारणं च महत्त्वपूर्णम् अस्ति। इदं विश्वासं तेषां व्यापकप्रतिभाप्रबन्धनरूपरेखायां प्रतिबिम्बितम् अस्ति, यत् स्वस्य महत्त्वपूर्णप्रतिभायाः कृते विशिष्टवृद्धि-शिक्षण-अवकाशानां क्यूरेटिङ्ग्-करणं प्रति केन्द्रितं भवति |. अस्मिन् शीर्षप्रतिभानां, प्रतिभात्वरककार्यक्रमानाम्, विशेषव्यापारपरियोजनानां इत्यादीनां मध्ये नेतृत्व उत्कृष्टतां पोषयितुं विनिर्मितप्रतिष्ठितव्यापारविद्यालयैः सह साझेदारी अपि अन्तर्भवति like LinkedIn Learning ते स्वजनानाम् उपरि शीर्षस्तरीयशैक्षिकसंसाधनानाम् अभिगमनं प्रयच्छन्ति। एतत् कदमः न केवलं निरन्तरशिक्षणस्य सुविधां करोति अपितु कर्मचारिणः नूतनकौशलं प्राप्तुं द्रुतगत्या विकसिते उद्योगे प्रासंगिकाः स्थातुं च सशक्ताः भवन्ति। एतादृशाः उपक्रमाः सुनिश्चितं कुर्वन्ति यत् आरईए इण्डिया न केवलं उत्तममनसः आकर्षयति अपितु तेभ्यः वर्धनाय उत्कृष्टतां च प्राप्तुं साधनानि अवसरानि च प्रदाति।

आरईए इण्डिया इत्यस्य जनप्रथमदृष्टिकोणः, अत्यन्तं संलग्नदलस्य निर्माणे गहनं ध्यानं च कर्मचारिणां सन्तुष्टिं संलग्नतां च वर्धयितुं उद्दिश्य तस्य असंख्यपरिकल्पनेषु स्पष्टम् अस्ति। तेषां संलग्नता-रणनीतिः सक्रिय-श्रवणस्य सिद्धान्तेषु, कार्य-तन्त्रे च दृढ-प्रतिक्रियायाः सिद्धान्तेषु निर्मितम् अस्ति । नीतयः उपक्रमाः च तस्य जनानां अपेक्षाः अग्रे केन्द्रे च स्थापयित्वा निर्मिताः सन्ति। उदाहरणार्थं, Onboarding & Offboarding Feedback Surveys अस्माकं onboarding & exit प्रक्रियायाः गुणवत्तायाः अन्वेषणं प्रदाति, यदा तु वार्षिकं मध्यवर्षं च संलग्नता सर्वेक्षणं जनानां भावनायाः व्यापकं दृष्टिकोणं प्रदाति। एकत्रितं दत्तांशं कार्ययोजनासु अनुवादितं भवति, उत्तरदायी हितधारकाणां पहिचानः, प्रगतेः निरीक्षणं च भवति । सर्वेषु स्तरेषु नेतारेषु उच्चसङ्गतिसंस्कृतेः चालनस्य स्वामित्वं वर्तते यत् तेषां कार्येषु भावनायां च अस्मिन् उद्देश्ये सत्यं तिष्ठति।संस्थायाः जनाः यथार्थपरिचर्यायाः अनुभवं कुर्वन्ति इति सुनिश्चित्य उद्योगप्रथमनीतयः अनेकाः प्रवर्तन्ते । द्विमासिकवेतनभुगतानार्थं ‘आर्ली चेक-इन’ इत्यादीनां नीतयः वित्तीयतरलतां सुनिश्चितं कुर्वन्ति, यदा तु ‘वेतनपूर्वनीतिः’ कठिनसमये जीवनरेखां प्रदाति 'बालपालनभत्ता' महिलाजनानाम् सहायतां करोति यतः ते मातृत्वस्य कार्यदायित्वस्य च सन्तुलनं कुर्वन्ति। कर्मचारिणां कृते निःशुल्कं ‘वार्षिकस्वास्थ्यपरीक्षा’, तेषां आश्रितानां कृते रियायती जाँचः च संस्थायाः स्वजनानाम् कल्याणाय प्रतिबद्धतां प्रदर्शयति। अपि च, कर्मचारी कल्याणं सहायतां च कार्यक्रमः मानसिकस्वास्थ्यविषयाणां निवारणाय समर्थनव्यवस्थारूपेण कार्यं करोति।

आरईए इण्डिया इत्यत्र स्पष्टसञ्चारः, नेतारणाम् अभिगमः च महत्त्वपूर्णः अस्ति । एतेन ते विश्वासपूर्णं वातावरणं साझीकृतदृष्टिं च पोषयितुं शक्नुवन्ति यत्र प्रत्येकं व्यक्तिः व्यावसायिकसफलतायाः समानभागीदारत्वेन स्वं पश्यति। 'अनफिल्टरड् सेशन्स् (स्किप् मैनेजर कनेक्ट्स्)' इत्यादीनि उपक्रमाः मुक्त-ईमानदार-संवादस्य अवसरान् प्रदास्यन्ति, यदा तु त्रैमासिक-नगरभवनानि एकं मञ्चं प्रदास्यन्ति यत्र सीईओ-सहितः नेतृत्व-दलः संस्थायाः कार्यप्रदर्शनस्य, योजनानां विषये, प्रश्नान् च आमन्त्रयति कम्पनी सामूहिकनवीनीकरणस्य आन्तरिकमञ्चस्य 'MYDEA' इत्यस्य माध्यमेन विचारसाझेदारीम् अपि प्रोत्साहयति, अस्माकं जनान् नीतीनां सह-निर्माणार्थं सशक्तं करोति। मानवीयसंपर्कं अधिकं सुदृढं कर्तुं 'कॉफी एण्ड् कन्वर्सेशन' (CEO Connect) तथा 'Blank Canvas' (FGDs) इत्यादीनि सत्राणि संस्थां भावनां अवगन्तुं विचारान् प्रतिक्रियान् च एकत्रयितुं समर्थयन्ति।

संक्षेपेण REA India इत्यस्य EVP COME HOME इत्यस्य नीतिषु & कार्यक्रमेषु जीवन्तं भवति। ते स्वामित्वस्य, परिचर्यायाः च वातावरणं निर्मान्ति, यत्र प्रत्येकस्य व्यक्तिस्य मूल्यं भवति, श्रूयते, व्यक्तिगतरूपेण व्यावसायिकरूपेण च वर्धयितुं सशक्तः भवति ।