मङ्गलूरु (कर्नाटक) मङ्गलूरुनगरनिगमेन डेरेबेलवार्डस्य प्रतिनिधित्वं कुर्वन् मनोजकुमारः नूतनमेयररूपेण, बोलारवार्डतः बानुमाठीं च उपमेयररूपेण निर्वाचितः।

गुरुवासरे निर्वाचनं जातम्, कुमारस्य मेयरपदस्य निर्वाचनं च अप्रतिस्पर्धितम्, यतः तत् पदं अनुसूचितजातिप्रत्याशिनां कृते आरक्षितम् आसीत्।

नामनिर्देशं दातुं एकमात्रः प्रत्याशी कुमारः भारतीयजनतापक्षस्य प्रतिनिधित्वं कृतवान् । काङ्ग्रेसपक्षे योग्यसदस्यानां अभावात् मेयरपदस्य कृते कोऽपि उम्मीदवारः न स्थापितः ।

क्षेत्रीय आयुक्तः रमेशः आधिकारिकतया कुमारं मेयर इति घोषितवान्।

उपमेयरपदस्य कृते प्रारम्भे त्रयः अभ्यर्थिनः दौडं प्रविष्टवन्तः - काङ्ग्रेसस्य ज़ीनात् शमशुद्दीनः, तथा च भाजपायाः भानुमती पी.एस., वनिताप्रसादः च।

यद्यपि सर्वाणि नामाङ्कनानि वैधानि आसन् तथापि पश्चात् वनिताप्रसादः स्वस्य उम्मीदवारीं निवृत्तवती ।

अन्तिममतदानस्य भानुमतिः भाजपासदस्यानां ४७ मतं प्राप्तवान्, ज़ीनत शमशुद्दीनः १४ काङ्ग्रेससदस्यानां समर्थनं प्राप्तवान् । भारतीयसोशल डेमोक्रेटिक पार्टी (SDPI) इत्यस्य एकः सदस्यः मतदानात् परहेजं कृतवान् ।

भानुमति उपनगरपालिका निर्वाचिता।

नागरिकसेवावर्धनं स्थानीयविकासं च केन्द्रीकृत्य आगामिकार्यकालस्य कृते एमसीसी-प्रशासनस्य संचालनं नूतनं नेतृत्वं करिष्यति इति अपेक्षा अस्ति।

नूतनः मेयरः तस्य उपनिदेशकः च केवलं आगामिषड्मासान् यावत् सत्तां प्राप्नुयुः यतः परिषदः कार्यकालः २०२५ तमस्य वर्षस्य मार्चमासे समाप्तः भविष्यति।