कृष्णजन्माष्टमी अगस्तमासस्य २६ दिनाङ्के आचर्यते।

तस्यामेव विषये वदन्त्याः '१०:२९ की आखरी दस्तक' इति अलौकिक-रोमाञ्चकारी-चलच्चित्रे बिन्दु-रूपेण अभिनयं कुर्वती आयुष्या स्वजीवने जन्माष्टमी-महत्त्वस्य चिन्तनं कृतवती ।

सा अवदत्- "जन्माष्टमी मम कृते गहनं आध्यात्मिकं महत्त्वं धारयति, भगवतः कृष्णस्य दिव्यप्रेमस्य प्रज्ञायाः च सुन्दरं स्मारकरूपेण कार्यं करोति। अयं विशेषः दिवसः मां तस्य शिक्षायाः चिन्तनार्थं प्रोत्साहयति, उत्तमः व्यक्तिः भवितुम् प्रयत्नार्थं च प्रेरयति।

"अस्मिन् वर्षे मम स्थानीयमन्दिरस्य पूजायां भागं गृहीत्वा उत्सवेषु पूर्णतया निमग्नः भूत्वा उत्सवस्य योजनां करोमि। मक्खन-मिश्री इत्यादीनां पारम्परिक-विस्वादानाम् अपि सज्जीकरणाय अहं प्रतीक्षां करोमि, ये उत्सवे स्वादिष्टं स्पर्शं योजयन्ति, मां च... अस्य शुभदिनस्य परितः रीतिरिवाजाः संस्कृतिः च" इति आयुषी साझां कृतवती ।

सा अग्रे अवदत्, "मम अतीतं चिन्तयन् अहं कनिष्ठे विद्यालयस्य नाटके राधायाः चरित्रस्य चित्रणं प्रीत्या स्मरामि; सः यथार्थतया एकः मजेदारः समृद्धिकरः च अनुभवः आसीत्। भगवतः श्रीकृष्णस्य एकः शिक्षा यः मम जीवने महत्त्वपूर्णतया प्रभावं कृतवान् सः अस्ति।" निःस्वार्थकर्मस्य महत्त्वं, निष्कम् कर्म वा" इति।

"तस्य बुद्धिः अस्मान् परिणामेषु आसक्तिं विना स्वकर्तव्यं कर्तुं प्रोत्साहयति, एषः दृष्टिकोणः मम व्यक्तिगतप्रयत्नेषु एकाग्रः प्रेरितश्च भवितुं साहाय्यं कृतवान्। सद्भावार्थं सद्भावस्य एतत् सारं मम अन्तः गभीरं प्रतिध्वनितुं शक्नोति, जीवनस्य आव्हानानां माध्यमेन मां मार्गदर्शनं करोति यात्रां च मुक्तहृदयेन आलिंगयन्" इति आयुषी समाप्तवती।

अस्मिन् शो इत्यस्मिन् राजवीरसिंहः अभिमन्युः, शम्भविसिंहः, कृपा सूरी च मुख्यभूमिकाः अभिनयन्ति । अस्य प्रसारणं स्टार भारते भवति ।

इदानीं आयुषी पूर्वं 'युवा डान्सिंग क्वीन्' इति शीर्षकेण सेलिब्रिटी मराठी डान्स रियलिटी शो इत्यस्मिन् भागं गृहीतवती अस्ति । सा बहु-अभिनेतृ-मराठी-चलच्चित्रस्य 'तमाशा LIVE' इत्यस्य भागः अपि अभवत् ।

'रूपनगर के चीते' इति चलच्चित्रे अपि सा अभिनयम् अकरोत् ।