मुम्बई-नगरस्य दिग्गज-संगीतकारः हृदयनाथ-मङ्गेशकरः मंगलवासरे प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ७४ तमे जन्मदिने “विश्वशन्तिदूत - वसुधैव कुतुम्बकम्” इति गीतं प्रकाशितवान्।

अस्य पटलस्य क्रौन् गायकः शंकरमहादेवनः, रचयिता च रूपकुमारराठौरः अस्ति । कवि दीपक वाजे इत्यनेन लिखितः अस्य पटलस्य उद्देश्यं प्रधानमन्त्रिणः सर्वकारस्य उपलब्धीनां उत्सवः अस्ति ।

“पुराणे सर्वान् आश्रित्य भूतं भविष्यं स्थिरं कृत्वा वर्तमानेन सह चरति सः धनिकः अपि च योगी इति लिखितम् । एतत् सर्वं नरेन्द्रमोदी इत्यस्य कृते अभिप्रेतम् अस्ति” इति मंगेशकरः अत्र पत्रकारैः सह उक्तवान्।

“एकः व्यक्तिः नरेन्द्रमोदी अस्ति यः १० वर्षाणि यावत् एतत् सम्यक् अग्रे नीतवान्, आगामिषु २०-३० वर्षेषु अपि सः एवम् अग्रे सारयिष्यति इति मम विश्वासः अस्ति। तस्य कृतस्य कार्यस्य कृते अहं तस्मै अभिनन्दनं करोमि” इति सः अपि अवदत्।

श्रद्धांजलिस्य अवधारणा आदिनाथ मंगेशकरेन निसर्ग पाटिलेन सह कृता अस्ति। पाटिल् गीतस्य कोरसम् अपि गायितवान् अस्ति।

कार्यक्रमस्य शोभा भाजपानेता आशीषशेलरः, निर्देशकः मधुरभण्डारकरः, गायकः सुरेशवाडकरः अपि अभवत् ।