स्वस्य फोटो-साझेदारी-मञ्चं प्रति गत्वा इन्स्टाग्राम-मध्ये २३ लक्षं अनुयायिनः शर्वरी-इत्यनेन चित्राणां श्रृङ्खलां साझां कृत्वा गणेश-उत्सवस्य जीवने महत्त्वस्य विषये लिखितम्।

शर्वरी इत्यनेन पोस्ट् इत्यस्य शीर्षकं लिखितम् यत्, “एषा श्रृङ्खला “पुढच्य वर्षी लवकर या” इति कथ्यते - पुनः मिलितुं आकांक्षा। यथा प्रतिवर्षं मया गणेशउत्सवपर्यन्तं दिवसाः गणिताः.. प्रतिवर्षं अहं अतीतानां कृतज्ञतायां शिरः नत्वा & वर्षस्य शेषभागस्य प्रतीक्षां करोमि..”

शर्वरी अग्रे अवदत्, “उत्सवः, मम जन्मस्थानं- मोरगांवः, जनाः, भोजनं, ऊर्जाः च तदेव अहं विसर्जनदिनस्य अनन्तरम् अपि प्रतीक्षामि अतः एव अस्याः श्रृङ्खलायाः नाम पुनः गणेश-उत्सवस्य आकांक्षायाः नामकरणेन अभवत्! निकोन एफएम १० इत्यनेन सह कोडक गोल्ड चलच्चित्रे गृहीतम्" इति । सा समाप्तवती । शंकर महादेवेन गायितं ‘मौर्य रे’ इति चलच्चित्रस्य ‘डॉन्’ इति चलच्चित्रस्य गीतमपि योजितवती ।

शर्वरी इत्यनेन स्थापितेषु चित्रेषु एकः वृद्धः भूमौ उपविश्य तबलावादनं कुर्वन्, गल्ल्याः मध्ये स्थिता महिला च दृश्यन्ते स्म । अग्रिमे चित्रे एकस्य मन्दिरस्य उपरिभागः दृश्यते यः Marigold’s all-over इत्यनेन आवृतः अस्ति ।

तदनन्तरं चित्रं लघुमेजस्य उपरि सज्जीकृतैः सुपारीपत्रैः सह स्थापितं दिया, तण्डुलैः, कुम्कुम, पत्रैः, चन्दनैः, शुभसमारोहाय माचिसपेटिका च पूरिता थाली च दृश्यते स्म

अन्येषु चित्रेषु शर्वरी भगवतः गणेशस्य प्रस्थानार्थं मालाः सज्जीकृत्य अनेकानां महिलानां चित्राणि साझां कृतवती । शॉट्-मध्ये गणेश-उत्सवस्य महत्त्वं सर्वेषां मध्ये सामञ्जस्यं च सुन्दरं दृश्यते यतः ते भगवान् गणपतिं प्रति अन्तिम-विदां कुर्वन्ति, पुनः आगत्य तेषां जीवने सर्वान् सामञ्जस्यं शान्तिं च आशीर्वादं दातुं प्रतीक्षन्ते |.

कार्यमोर्चे शर्वरी अन्तिमे २०२४ तमे वर्षे आदित्यसरपोतदारेन निर्देशिते हास्य-भयानक-चलच्चित्रे 'मुञ्ज्या'-चलच्चित्रे दृष्टा । अस्मिन् चलच्चित्रे शर्वरी, अभय वर्मा, सत्यराजः, मोनासिंहः च मुख्यभूमिकाः आसन् । 'स्ट्री'-प्रसिद्धनिर्देशकः अमर कौशिकः, दिनेशविजनः च मैडॉक् फिल्म्स्, 1999 इत्यस्य बैनरेण अस्य चलच्चित्रस्य धनं कृतवन्तः ।

मडॉक अलौकिकब्रह्माण्डस्य चतुर्थः किस्तः अस्ति यः भारतीयलोककथा पौराणिककथाभ्यां प्रेरिता 'मुञ्ज्या'-आख्यायिकायां केन्द्रितः अस्ति ।

शर्वरी सम्प्रति अभिनेत्री आलिया भट्ट इत्यस्याः विरुद्धं ‘अल्फा’ इति शीर्षकस्य बहुप्रतीक्षितस्य चलच्चित्रस्य सज्जतां कुर्वती अस्ति यत् YRF Spy Universe श्रृङ्खलायां प्रथमं महिला मुख्यचलच्चित्रं भविष्यति। आगामिनि एक्शन-रोमाञ्चक-चलच्चित्रस्य नेतृत्वं ‘द रेलवे मेन्’-प्रसिद्धनिर्देशकः शिवरवैलः करिष्यति ।

– अयस्/ ९.