नवीदिल्ली, आयुष्मानभारतस्वास्थ्यबीमायोजनायाः अन्तर्गतं ७० वर्षाणाम् उपरि आयुषः सर्वेषां नागरिकानां निःशुल्कचिकित्सा प्रदत्ता भविष्यति इति राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे अवदत्।

देशे २५,००० जनऔषधिकेन्द्राणां उद्घाटनं अपि तीव्रगत्या प्रचलति इति सा संसदस्य संयुक्तसभां सम्बोधयन्ती अवदत्।

आयुषमान भारत-प्रधानमन्त्री जन आरोग्य योजना (एबी-पीएमजेए) अन्तर्गत ५५ कोटि लाभार्थिभ्यः निःशुल्क स्वास्थ्यसेवाः प्रदत्ताः इति मुर्मू अवदत्।

"अतः परं सर्वकारः अस्मिन् क्षेत्रे अपरं निर्णयं कर्तुं गच्छति। अधुना ७० वर्षाणाम् उपरि सर्वेषां वृद्धानां अपि आच्छादनं भविष्यति, आयुष्मानभारतयोजनायाः अन्तर्गतं निःशुल्कचिकित्सायाः लाभः च प्राप्स्यति" इति राष्ट्रपतिः अवदत्।

अद्य भारतं सूचनाप्रौद्योगिकीतः पर्यटनपर्यन्तं स्वास्थ्यात् कल्याणपर्यन्तं च प्रत्येकस्मिन् क्षेत्रे अग्रणीरूपेण उद्भवति इति सा अवदत्।

विश्वस्य बृहत्तमा सार्वजनिकवित्तपोषितस्वास्थ्यबीमायोजनायाः एबी-पीएमजेएवाई इत्यस्य उद्देश्यं १२ कोटिपरिवारेभ्यः माध्यमिक-तृतीय-सेवा-अस्पताल-प्रवेशार्थं प्रतिवर्षं ५ लक्षरूप्यकाणां स्वास्थ्य-कवरं प्रदातुं वर्तते।

एबी-पीएमजेय-अन्तर्गत-अस्पतालानां एम्पैनेल्-करणार्थं अस्पताल-एम्पेनेलमेण्ट्-मैनेजमेण्ट् (HEM)-मार्गदर्शिकाः योजनायाः अन्तर्गत-अस्पतालानां एम्पैनेल्-करणस्य उत्तरदायित्वं राज्यस्वास्थ्य-एजेन्सीनां (SHAs) आज्ञापयन्ति