राँची, झारखण्डस्य मन्त्रिमण्डलेन शुक्रवासरे तेषां जनानां कृते स्वास्थ्यसेवायोजनायाः कृते स्वीकृतिः दत्ता ये केन्द्रस्य आयुष्मानभारतयोजनायाः लाभात् वंचिताः सन्ति इति एकः अधिकारी अवदत्।

मुख्यामन्त्री अबुआ स्वस्थसुरक्षायोजनायाः लाभः ३३.४४ लक्षं जनानां भविष्यति, तथा च प्रतिवर्षं प्रतिपरिवारं १५ लक्षरूप्यकाणां स्वास्थ्यकवरं प्रदास्यति इति सा अवदत्।

मुख्यमन्त्री चम्पाई सोरेनस्य अध्यक्षतायां राज्यमन्त्रिमण्डलस्य सभायां योजनायाः अनुमोदनं कृतम् ।

योजनायाः अन्तर्गतं लाभार्थिभ्यः कार्डं दास्यति इति मन्त्रिमण्डलसचिवः वन्दना डाडेल् अवदत्।

राज्ये आयुष्मानभारतयोजनायाः लाभं प्रायः २८ लक्षं जनाः प्राप्नुवन्ति । प्रारम्भे एते ३३.४४ लक्षजनाः बहिः त्यक्ताः आसन्, परन्तु राज्ये पूर्वभाजपासर्वकारेण स्वसम्पदां प्रीमियमस्य वित्तपोषणं कृत्वा तान् अपि आयुष्मानभारते समावेशयितुं निर्णयः कृतः इति एकः अधिकारी अवदत्।

आयुष्मानभारते प्रत्येकं परिवारं प्रतिवर्षं ५ लक्षरूप्यकाणां कवरेजं प्राप्नोति। राज्यस्य नूतनयोजनायाः अन्तर्गतं कवरेजं १५ लक्षरूप्यकाणि यावत् वर्धितम् इति सः अवदत्।