पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जून १४ : रोगिणः प्रायः स्वस्वास्थ्यस्य परिचर्यायां ध्यानं ददति परन्तु स्वस्वास्थ्य-अभिलेखानां उपेक्षां कुर्वन्ति अतः वैद्यानां रोगिणां च मध्ये गम्भीरं सूचना-अन्तरं भवति। निःसंदेहं सम्यक् निदानार्थं कस्यापि वैद्यस्य कृते चिकित्सा-इतिहासः महत्त्वपूर्णः भवति । परन्तु अद्यत्वे अपि अधिकांशः रोगिणः स्वस्य चिकित्सावृत्तान्तं मन्त्रिमण्डले वा गद्दा अधः वा संगृह्णन्ति तथा च आवश्यकतायां ते पुटैः वा सञ्चिकानां राशेन वा परीक्षन्ते, प्रायः स्वचिकित्सा अभिलेखान् अन्वेष्टुं असमर्थाः

अत्रैव विशेषतः तनावस्य आपत्कालस्य वा समये डिजिटल एप् वास्तविकजीवनरक्षकं भवितुम् अर्हति । जीवनं सुलभं कर्तुं एप्स् सन्ति यथा DRiefcase एतादृशः एप् एकः अस्ति, यः ABDM-अनुमोदितः अस्ति। एतत् स्वास्थ्य-अभिलेखानां संग्रहणार्थं प्रबन्धनार्थं च सुरक्षितं उपयोक्तृ-अनुकूलं च मञ्चं निःशुल्कं प्रदाति । वस्तुतः आयुष्मानभारत-डिजिटल-मिशनस्य (एबीडीएम) सितम्बर-मासे, २०२१ तमे वर्षे प्रारम्भेन स्वास्थ्य-अभिलेखानां प्रबन्धनं सरलीकर्तुं साहाय्यं कृतम् अस्ति । एबीडीएम एकः डिजिटलरूपरेखा अस्ति या रोगिणः, वैद्याः अन्ये च स्वास्थ्यसेवाप्रदातृन् संयोजयति, येन रोगीणां सहमतिः सह चिकित्सकस्य नुस्खाः, चिकित्साबिलम्, निर्वहनसारांशः इत्यादीनां स्वास्थ्यदत्तांशस्य सुरक्षितस्थानांतरणं सुलभं भवति

डिजिटलस्वास्थ्य अभिलेखानां निर्बाधप्रवाहं सुनिश्चित्य एबीडीएम एकं अद्वितीयं स्वास्थ्यखाते आईडी प्रदाति यत् Ayushman Bharat Health Account इति नाम्ना प्रसिद्धम् अस्ति (अभ) । एषा आईडी सुनिश्चितं करोति यत् चिकित्सा अभिलेखाः समीचीनव्यक्तिं प्रति निर्गताः सन्ति अथवा व्यक्तिस्य सहमत्या स्वास्थ्यसूचनाप्रयोक्तृणां अभिगमनं भवति। सरलशब्देषु, ABHA एकं स्वास्थ्यसेवासमाधानम् अस्ति यत् परिवारेभ्यः गुणवत्तापूर्णं किफायती च स्वास्थ्यसेवासेवासु सुलभं प्रवेशं प्रदाति। ABHA इत्यनेन रोगिणां स्वास्थ्यदत्तांशस्य उपरि अधिकं नियन्त्रणं भवति । ते स्वस्वास्थ्य-अभिलेखान् भिन्न-भिन्न-प्रदातृभिः सह साझां कर्तुं चयनं कर्तुं शक्नुवन्ति, भौतिक-दस्तावेजान् वहितुं वा अभिलेखानां हानिः इति चिन्तां विना पुनः परीक्षणं कर्तुं च चिन्तां विना परिचर्यायाः निरन्तरताम् सुनिश्चित्य।

स्वास्थ्य अभिलेखानां अङ्कीकरणस्य एकः प्राथमिकः लाभः सुलभता, सुविधा च अस्ति । रोगिणः कदापि कुत्रापि स्वस्य चिकित्सा-इतिहासं, औषध-विधानं, प्रयोगशाला-रिपोर्ट्, अन्य-स्वास्थ्य-सूचनाः च प्राप्तुं शक्नुवन्ति । विशेषतः आपत्काले यदा चिकित्सा अभिलेखानां शीघ्रं प्रवेशस्य आवश्यकता भवति तदा एतत् लाभप्रदं भवति । अङ्कीय-अभिलेखाः अपि हस्तप्रवेशस्य आवश्यकतां निवारयन्ति, येन स्वास्थ्यसेवाप्रदातृणां त्रुटिसंभावना न्यूनीभवति । अधिकं, ते तेषु उत्तमं समन्वयं जनयन्ति। कालान्तरे अङ्कीकरणस्य लाभेन न केवलं प्रवेशः, परिचर्या च सुदृढा भविष्यति अपितु सर्वेषां कृते तनावः न्यूनः भविष्यति ।