नवीदिल्ली- कथितस्य आबकारीघोटालेन सम्बद्धे धनशोधनप्रकरणे मुख्यमन्त्री अरविन्द केजरीवालस्य जमानतप्रदानस्य निष्पक्षन्यायालयस्य आदेशं चुनौतीं दत्तस्य ईडी इत्यस्य याचनायां शुक्रवासरे दिल्ली उच्चन्यायालयेन सुनवायी आरब्धा।

न्यायमूर्ति सुधीरकुमार जैनस्य अवकाशपीठः प्रवर्तन निदेशालयस्य पक्षतः अपर महासॉलिसिटर एस.वी.

तदनन्तरं न्यायालयः केजरीवालस्य वकिलानां तर्कं श्रोष्यति।

ईडी इत्यनेन अपि निष्पक्षन्यायालयस्य आदेशस्य स्थगनं याचितम् अस्ति।

स्वतर्कं आरभ्य राजुः तर्कयति स्म यत् अद्यत्वे उपलब्धः निष्पक्षन्यायालयस्य आदेशः "विकृतः" इति ।

सः अवदत् यत्, "अस्माकं श्रवणस्य न्याय्यः अवसरः न दत्तः। अस्मात् विकृततरः क्रमः न भवितुम् अर्हति।"

पूर्वं विभागपीठिका अवदत् यत् यावत् उच्चन्यायालयः प्रकरणस्य श्रवणं न करोति तावत् निम्नन्यायालयस्य आदेशः प्रभावी न भविष्यति।