नवीदिल्ली [भारत], दिल्ली उच्चन्यायालयेन बुधवासरे आम आदमीपक्षस्य याचिकायाः ​​निर्णयः कृतः यत् तस्याः कार्यालयस्य निर्माणार्थं भूमिस्य स्थायी आवंटनं यावत् स्वस्य दलकार्यालयरूपेण उपयोगाय स्थानस्य आवंटनं याचितम्।

उच्चन्यायालयेन उक्तं यत् आम आदमी पार्टी स्वस्य कार्यालयस्य निर्माणार्थं भूमिस्य स्थायी आवंटनपर्यन्तं स्वपक्षकार्यालयरूपेण उपयोक्तुं आवास-एककस्य उपयोगं कर्तुं अर्हति।

न्यायाधीशः सुब्रमोनियमप्रसादः अवदत् यत्, "याचिकाकर्तायाः कृते भूमिविनियोगसम्बद्धः विवादः सर्वकारीयवासस्थानस्य आवंटनार्थं समेकितनिर्देशानुसारं अस्थायीकार्यालयरूपेण उपयोक्तुं आवास-एककं दातुं याचिकाकर्तायाः अधिकारात् वंचयितुं कारणं न भवितुम् अर्हति" इति सामान्यपूलतः राष्ट्रियराज्यस्तरीयराजनैतिकदलपर्यन्तं।"न्यायाधीशः प्रसादः जूनमासस्य ५ दिनाङ्के पारिते निर्णये अवदत् यत्, "याचिकाकर्ता मध्यदिल्लीनगरे भूमिखण्डस्य अधिकारिणः भविष्यति वा न वा इति तथ्यं अन्यस्य रिट् याचिकायाः ​​विषयः अस्ति।

पीठिका अवदत्, " अयं न्यायालयः न्यायिकं सूचनां ग्रहीतुं शक्नोति यत् अधिकारिभ्यः आवंटनार्थं उपलभ्यमानस्य गृहस्य पूलस्य उपरि सर्वदा दबावः आसीत् किन्तु तस्य दबावेन तदनुसारं कार्यालयप्रयोजनार्थं अन्यराजनैतिकदलेभ्यः गृहविनियोगः न निरुद्धः सामान्यपूलतः राष्ट्रियराज्यस्तरीयराजनैतिकदलानां कृते सरकारीवासस्य आवंटनस्य समेकितनिर्देशाः।"

"महत् दबावः अस्ति इति तथ्यं प्रतिवादीनां कृते एकमात्रं कारणं न भवितुम् अर्हति यत् ते याचिकाकर्तायाः पक्षकार्यालयस्य स्थापनायै जीपीआरएतः आवासस्य आवंटनस्य अधिकारं नकारयन्ति" इति पीठिका अवलोकितवती।उच्चन्यायालयेन अवलोकितं यत् याचिकाकर्तायाः उक्तं अनुरोधं अङ्गीकृतम् इति दर्शयितुं अभिलेखे कोऽपि सामग्री नास्ति।

उच्चन्यायालयेन केन्द्रसर्वकारेण निर्देशः दत्तः यत् अद्यतः षट् सप्ताहाभ्यन्तरे याचिकाकर्तायाः अनुरोधस्य विषये विचारं कृत्वा विस्तृतं आदेशं दत्त्वा निर्णयं कुर्वन्तु यत् अन्ये सर्वे राजनैतिकदलाः यदा अन्ये सर्वे राजनैतिकदलाः याचिकाकर्तायाः कृते एकं आवासं अपि किमर्थं आवंटनं कर्तुं न शक्यते इति जीपीआरएतः अपि तथैव निवासस्थानानि आवंटितानि सन्ति।

उच्चन्यायालयेन आदेशः दत्तः यत्, "याचिकाकर्तायाः अनुरोधस्य निर्णयं कुर्वन् विस्तृतः आदेशः याचिकाकर्तायै प्रदत्तः भवतु येन याचिकाकर्ता कानूनानुसारं तस्य कृते उपलभ्यमानानि अन्ये उपायात्मकानि पदानि स्वीकुर्यात्" इति उच्चन्यायालयेन आदेशः दत्तः।याचिकायाः ​​निर्णयं कुर्वन् उच्चन्यायालयेन राजनैतिकदलेभ्यः जीपीआरए-विनियोगस्य समेकितमार्गदर्शिकायाः ​​अपि संज्ञानं गृहीतम् यस्मिन् उक्तं यत्; भारतस्य निर्वाचनआयोगेन मान्यताप्राप्तानाम् राष्ट्रीयराजनैतिकदलानां सामान्यानुज्ञापत्रशुल्कस्य भुक्तिं कृत्वा स्वकार्यालयस्य उपयोगाय दिल्लीनगरस्य जनरलपूलतः एकस्य आवासस्य आवंटनं धारयितुं/सुरक्षितुं अनुमतिः भविष्यति।

द्वितीयं, उक्तं आवासं वर्षत्रयस्य अवधिपर्यन्तं प्रदत्तं भविष्यति यस्मिन् काले दलं संस्थागतक्षेत्रे भूमिखण्डं प्राप्स्यति, दलकार्यालयाय स्वकीयं निवासस्थानं च निर्मास्यति।

उच्चन्यायालयेन उक्तं यत् उक्तखण्डस्य पठनेन ज्ञायते यत् राष्ट्रीयराजनैतिकदलानां अनुज्ञापत्रशुल्कस्य भुक्तिं कृत्वा स्वकार्यालयस्य उपयोगाय दिल्लीनगरस्य जनरलपूलतः एकस्य आवासस्य एककस्य आवंटनं धारयितुं/सुरक्षितुं अधिकारः अस्ति तथा च उक्तवासस्थानस्य व्यवस्था भविष्यति एकः अवधिः त्रयः वर्षाणि यस्मिन् काले दलं संस्थागतक्षेत्रे भूमिखण्डं प्राप्स्यति तथा च दलकार्यालयस्य कृते स्वकीयं निवासस्थानं निर्मास्यति।उच्चन्यायालयेन एतस्य निवेदनानां अपि संज्ञानं गृहीतम् यत् याचिकाकर्ता 2014 तमे वर्षे राज्यपक्षरूपेण स्वक्षमतायां स्वकार्यालयस्य निर्माणार्थं प्लॉट् नम्बर 3, 7 & 8, सेक्टर VI, साकेट् इत्यस्य प्रस्तावः दत्तः, तथापि प्रस्तावः अङ्गीकृतः याचिकाकर्ता ।

केन्द्रसर्वकारस्य प्रकरणम् अस्ति यत् यदि याचिकाकर्ता २०१४ तमे वर्षे तेभ्यः प्रस्तावितां भूमिं गृहीतवान् स्यात् तर्हि २०१७ तमवर्षपर्यन्तं तेषां कार्यालयस्य निर्माणं स्यात्, याचिकाकर्तायाः स्थायी कार्यालयं च स्यात्।

केन्द्रस्य अपि प्रकरणम् अस्ति यत् याचिकाकर्तायाः अस्थायीपक्षकार्यालयरूपेण उपयोगाय ३१.१२.२०१५ दिनाङ्के बंगला क्रमाङ्कः २०६, राउस् एवेन्यू आवंटितः आसीत् तथा च याचिकाकर्ताना तदन्तरे स्वकार्यालयस्य निर्माणं कर्तव्यम् आसीत्। उक्तं तर्कं स्वीकुर्वितुं न शक्यते।यत् याचिकाकर्ता साकेट् मध्ये भूखण्डानां आवंटनं न स्वीकृतवान्, २०१४ तमे वर्षे राज्यपक्षरूपेण स्वस्य स्थायीकार्यालयस्य निर्माणार्थम् अथवा याचिकाकर्ता प्लॉट् संख्या P2 & P3 Sector VI, Saket, 2024 तमे वर्षे राष्ट्रीयपक्षरूपेण स्वस्य दलकार्यालयस्य निर्माणार्थं याचिकाकर्तां प्रति, तस्य कोऽपि परिणामः नास्ति तथा च याचिकाकर्तायाः अस्थायी आवासं न गृह्णीयात् यत् तस्य अवधिपर्यन्तं दलकार्यालयरूपेण उपयोक्तुं शक्यते वर्षत्रयं यथा याचिकाकर्तायाः दावाः राष्ट्रियदलः इति तथ्यस्य आधारेण भवति।

परन्तु उच्चन्यायालयेन उक्तं यत् याचिकाकर्ता जीएनसीटीडी नास्ति तथा च प्लॉट् क्रमाङ्कः २३ तथा २४, डीडीयू मार्गः जीएनसीटीडी इत्यस्मै दत्तः न तु याचिकाकर्तायै अतः याचिकाकर्तायाः उक्तप्लॉट्-दावान् कर्तुं अधिकारः नास्ति।