चेन्नै, आन्ध्र-वाणिज्यसङ्घः अत्र अन्ना विश्वविद्यालयस्य ऊष्मायन-प्रतिष्ठानस्य अटल-उष्मायन-केन्द्रेण सह स्टार्ट-अप-पारिस्थितिकीतन्त्रस्य आकांक्षिणः उद्यमिनः च वर्धयितुं उद्दिश्य सहमतिपत्रे हस्ताक्षरं कृतवान् अस्ति।

संयुक्तपरिकल्पनानुसारं रणनीतिकसम्बन्धः द्वयोः भागिनयोः स्वस्य सामर्थ्यस्य लाभं ग्रहीतुं सहायकं भविष्यति तथा च अटल ऊष्मायनकेन्द्रेण, अन्ना विश्वविद्यालयस्य ऊष्मायनप्रतिष्ठानेन सह व्यापकदर्शकानां कृते सम्पर्कं कर्तुं साहाय्यं करिष्यति।

आन्ध्रस्य व्यापारसङ्घस्य अध्यक्षा वी एल इन्दिरा दत्तः अत्र अटल इन्क्यूबेशन सेण्टर - निदेशकः मुख्यकार्यकारी च पी उमा महेश्वरी इत्यनेन सह दस्तावेजानां आदानप्रदानं कृतवान्, अद्यैव।

अटल ऊष्मायनकेन्द्रं आन्ध्रव्यापारसङ्घेन सह स्टार्टअप्स इन्क्यूबेशनं करिष्यति, तेषां आयोजनानां प्रचारं करिष्यति, प्रचारकार्यक्रमं च करिष्यति। प्रारम्भे सामाजिकक्षेत्रेषु ध्यानं भविष्यति, अनन्तरं स्टार्टअपरुचिं आधारीकृत्य अन्येषु अपि विस्तारितं भविष्यति।

"एआइसी अन्ना इन्क्यूबेटर इत्यनेन सह सम्बद्धाः इति वयं गर्विताः स्मः। कक्षेण इन्क्यूबेशन केन्द्रं आरब्धम् अस्ति तथा च अद्यपर्यन्तं न्यूनातिन्यूनं षट् नूतनानां उद्यमानाम् प्रथमं पोषणगृहं कृतम् अस्ति। आन्ध्र वाणिज्य संघ अध्यक्ष वि एल इन्दिरा दत्त ने कहा।

अटल इन्क्यूबेशन सेण्टर, अन्ना विश्वविद्यालय इन्क्यूबेशन फाउण्डेशन सीईओ पी उमा महेश्वरी इत्यनेन उक्तं यत्, "एआईसी अन्ना इन्क्यूबेटर अटल इनोवेशन मिशन, नीटी आयोग, भारतसर्वकारः, अन्ना विश्वविद्यालयः च समर्थितः डीप-टेक् इनक्यूबेटरः अस्ति। विगतत्रिषु वर्षेषु अन्ना इन्क्यूबेटर इत्यनेन समर्थनं कृतम् अस्ति।" तकनीकीसमर्थनम्, मार्गदर्शनं, निवेशसुविधा इत्यादीनां विविधसेवाभिः सह १०० प्लस् स्टार्टअप्स।"

"आन्ध्र-वाणिज्यसङ्घस्य सफलाः उद्यमिनः समाविष्टाः सन्ति तथा च तेषु बहवः सम्भाव्यव्यापारमार्गदर्शकाः, गो-टू-मार्केट्-रणनीत्याः च भवितुम् अर्हन्ति । आन्ध्र-वाणिज्यसङ्घस्य विशालसदस्यजालेन सह सम्पर्कं कृत्वा, स्टार्टअप-संस्थानां कृते महत् शिक्षणं प्रदास्यति" इति महेश्वरी अजोडत्।