नवीदिल्ली, भारतीयसंस्थाद्वयं स्थायिकृषिक्षेत्रे अग्रणीकार्यस्य कृते प्रतिष्ठितं २०२४ तमस्य वर्षस्य गुलबेन्कियनपुरस्कारं प्राप्तवान् इति शुक्रवासरे कैलौस्टे गुलबेन्कियन फाउण्डेशनेन घोषितम्।

पुर्तगालीपरोपकारीसंस्थायाः विज्ञप्तौ उक्तं यत् आन्ध्रप्रदेशसमुदायप्रबन्धितप्राकृतिककृषिकार्यक्रमः भारतीयमूलस्य प्रसिद्धः मृदावैज्ञानिकः डॉ. रतनलालः च मिस्रदेशस्य एकेन संस्थायाः सह १० लक्षयूरोपुरस्कारं साझां कुर्वन्ति।

Rythu Sadhikara Samstha (RySS) द्वारा कार्यान्वितः APCNF विश्वस्य बृहत्तमः कृषिपारिस्थितिकीकार्यक्रमः इति मान्यतां प्राप्नोति, यस्य लाभः आन्ध्रप्रदेशे ५,००,००० हेक्टेर् क्षेत्रे एकलक्षाधिकाः लघुकृषकाणां लाभः भवति

RySS इत्यस्य कार्यकारी उपाध्यक्षः विजयकुमार थल्लमः , "एपीसीएनएफ कार्यक्रमः लघुकृषकान् प्राकृतिककृषीपद्धतिं प्रति स्विच् कर्तुं समर्थं कृत्वा सशक्तं करोति। अस्य कृषकाणां कृते अपि च तेषां अवलम्बितस्य मृत्तिकायाः ​​अपारः लाभः अस्ति।

कार्यक्रमः कृषकाणां रासायनिकगहनकृषेः 'प्राकृतिककृषेः' पद्धतीनां संक्रमणे समर्थनं करोति, यत्र जैविकावशेषस्य उपयोगः, सस्यविविधीकरणं च समाविष्टम् अस्ति

कृषिक्षेत्रे मृदाकेन्द्रितदृष्टिकोणेन सम्मानितः डॉ. रतनलालः अवदत् यत्, "विश्वस्य खाद्यसुरक्षायाः चुनौतीनां समाधानार्थं जलवायुपरिवर्तनस्य विरुद्धं युद्धं च कर्तुं मृदास्वास्थ्यं स्थायिकृषिश्च महत्त्वपूर्णा अस्ति।

जर्मनीदेशस्य पूर्वकुलाधिपति एन्जेला मर्केल् इत्यस्याः अध्यक्षतायां निर्णायकमण्डलेन ११७ राष्ट्रियतायाः १८१ नामाङ्कनानां मध्ये विजेतारः चयनिताः ।

एपीसीएनएफस्य उद्देश्यं आगामिदशके आन्ध्रप्रदेशस्य सर्वेषु अष्टलक्षकृषकगृहेषु प्राप्तुं वर्तते, अन्येषु १२ भारतीयराज्येषु अपि तस्य प्रतिकृतिः क्रियते।

Calouste Gulbenkian Foundation इत्यस्य न्यासमण्डलस्य अध्यक्षः António Feijó इत्ययं कथयति यत्, "अस्माकं विश्वासः अस्ति यत् तेषां कथाः अन्येषां कृते अन्येषु क्षेत्रेषु अपि एतादृशान् दृष्टिकोणान् प्रयोक्तुं प्रेरयिष्यन्ति तथा च सर्वेषां कृते स्थायिभविष्यस्य निर्माणे अस्मान् साहाय्यं करिष्यन्ति।

"जलवायुपरिवर्तनेन तस्य परिणामेण वैश्विकतापस्य च कारणेन चरममौसमघटनानां वृद्धिः अभवत् तथा च विश्वे खाद्यसुरक्षां खतरे स्थापयति। ...अस्मिन् वर्षे विजेतारः अनुकरणीयरूपेण प्रदर्शितवन्तः यत् जलवायुप्रतिलचीलाः स्थायित्वं च खाद्यव्यवस्थाः कथं विकसितुं शक्यन्ते तथा च व्यवहारे स्थापयतु" इति मर्केलः अवदत्।

पुरस्कारः Calouste Gulbenkian Foundation इत्यस्य एकः उपक्रमः अस्ति, यः अद्यत्वे मानवतायाः समक्षं स्थापितानां बृहत्तमानां चुनौतीनां निवारणार्थं समाजस्य प्रयत्नस्य नेतृत्वं कुर्वन्तः व्यक्तिं संस्थां च पुरस्कृत्य भवति: जलवायुपरिवर्तनं प्रकृतिहानिः च।

अयं पुरस्कारः अभिनवकृषिप्रथानां माध्यमेन वैश्विकखाद्यसुरक्षायाः जलवायुचुनौत्यस्य च निवारणे भारतस्य वर्धमानं भूमिकां रेखांकयति।

जलवायुपरिवर्तनेन वैश्विकरूपेण खाद्यव्यवस्थाः निरन्तरं बाधिताः भवन्ति, येन स्थायिकृषिपद्धतीनां महत्त्वं प्रकाशितं भवति तदा एषा मान्यता अभवत्।

उभौ भारतीयविजेतौ आशां प्रकटितवन्तौ यत् एषः पुरस्कारः तेषां प्रयत्नानाम् स्केल-करणाय सहायकः भविष्यति, विश्वव्यापीरूपेण अपि एतादृशीनां उपक्रमानाम् प्रेरणादायी भविष्यति।