अमरावती, आन्ध्रप्रदेशकाङ्ग्रेससमितेः अध्यक्षः वाईएस शर्मिला सोमवासरे प्रश्नं कृतवान् यत् एनडीए 'राजानिर्माता' मुख्यमन्त्री च एन चन्द्रबाबू नायडुः राज्यस्य कृते विशेषश्रेणीस्थितेः (एससीएस) विषये मुखं किमर्थं न उद्घाटयति।

शर्मिला टीडीपी-सुप्रीमो इत्यनेन एससीएस-विषये कठिन-ओष्ठं कृत्वा जनानां उत्तरं दातव्यम् इति आग्रहः कृतः ।

शर्मिला प्रेसविज्ञप्तौ उक्तवती यत्, नीतीशकुमारः बिहारस्य एससीएस-माङ्गं मोदी-(प्रधानमन्त्री नरेन्द्रमोदी) समक्षं संकल्पितवान्, प्रस्तौति च, परन्तु नायडुः एपी (आन्ध्रप्रदेशस्य) कृते एससीएस-विषये मुखं अपि न उद्घाटयति।

नायडुः केन्द्रे एनडीए-सर्वकारस्य 'राजानिर्माता' इति स्मरणं कृत्वा सा पृष्टवती यत् राजधानीरहितं राज्यं आन्ध्रप्रदेशं "बिहारात् अधिकं पश्चात्तापं" अस्ति इति "न जानाति वा" इति।

"किं भवन्तः १५ वर्षस्य स्थितिं (SCS) आग्रहस्य दिवसान् न स्मर्यन्ते तथा च भवान् (नायडु) स्वयमेव उक्तवान् यत् राज्यं २० वर्षाणि पश्चात्तापं कृतवान्" इति शर्मिला अवदत्।

ततः परं सा चिन्तितवती यत् यदि दक्षिणराज्याय एससीएस न प्रदाति तर्हि केन्द्राय समर्थनं निवृत्तुं सीएम किमर्थं 'धमकी' न ददाति।

आन्ध्रप्रदेशकाङ्ग्रेसप्रमुखेन नायडु इत्यस्मै एससीएस-सङ्घस्य कृते विधानसभायां संकल्पं स्वीकृत्य तां माङ्गं केन्द्रस्य समक्षं स्थापयितुं सल्लाहः दत्तः।

शर्मिला इत्यनेन उल्लेखितम् यत् दक्षिणराज्यस्य विकासाय एससीएस एव एकमात्रः मार्गः अस्ति, परन्तु विशेषसङ्कुलाः न।