तिरुपतिमण्डले मार्गविभाजकस्य उपरि आघातं कृत्वा एकः कारः पलटितः, यत्र चत्वारः जनाः मृताः, अन्ये द्वौ अपि घातितौ।

सोमवासरे प्रातःकाले चन्द्रगिरिमण्डलस्य एम.कोंगारावरीपालस्य समीपे पुथलापट्टु-नायडुपेटा-राजमार्गे अयं दुर्घटना अभवत्।

कारः नेल्लोरतः वेल्लोरनगरं प्रति गच्छति स्म । मृतानां पहिचानः एकः सेशैया, तस्य पत्नी जयन्ती, तेषां बन्धुः पद्मम्मा तथा कारस्य चालकः समीरः ते सर्वे नेल्लोरमण्डलस्य निवासी आसन्।

कृष्णमण्डले पृथक् दुर्घटनायां चत्वारः जनाः मृताः अपरः च घातितः। पुलिसस्य मते एकः कारः विभाजकं प्रहारं कृत्वा विपरीतदिशातः आगच्छन्तं ट्रकं गतवान्। चेन्नई-कोलकाता-राष्ट्रिय-राजमार्गे बापुलापाडु-माण्डा-नगरे एषः दुर्घटना अभवत् ।

कोवुरुतः तमिलनाडुनगरं प्रति गच्छति स्म कारः । मृतानां स्वामीनाथन् (३५), गोपी (३१), राधाप्रिया (१४) तथा राकेश (१२) इति परिचयः अस्ति । घातकः विजयवाडासरकारीचिकित्सालये प्रवेशितः।

तिरुपतिमण्डले अन्यस्मिन् अपि दुर्घटनायां द्वौ व्यक्तिः लघुक्षतिभिः पलायितौ यदा ते यस्मिन् याने गच्छन्ति स्म तस्मिन् कारस्य अग्निः आगतः यतः अहं विभाजकस्य विरुद्धं टकरावस्य कारणेन पलटितवान्। मार्गस्य परे पार्श्वे भ्रमणं कृत्वा यानं अग्निम् अयच्छत्। उभौ अपि निवासी बहिः आगतवन्तौ पूर्वं th सम्पूर्णं वाहनम् ज्वालायाः आक्रान्तम् आसीत्। तेषां लघुक्षतिः अभवत्, तेषां चिकित्सालयं नीतः।