"नाडीनां स्थानं ज्ञातुं अवरक्तप्रकाशस्य उपयोगः। रक्तं आकर्षयन् नाडीं अन्वेष्टुं पुनः पुनः प्रयत्नात् वेदनाम् उद्धारयन्" इति सः लिखितवान् ।

प्रौद्योगिक्याः प्रशंसाम् कुर्वन् महिन्द्रसमूहस्य अध्यक्षः अवदत् यत् प्रायः एतत् लघुतमं, न्यूनतमं आकर्षकं आविष्कारं भवति यत् "अस्माकं चिकित्सा-अनुभवं महत्त्वपूर्णतया सुधारयति अतः, अस्माकं जीवनस्य गुणवत्तायां च महत्त्वपूर्णतया सुधारं करोति" इति

साझाकरणात् आरभ्य एतत् भिडियो ६८०K वारं तः अधिकं दृष्टम् अस्ति । बहुशः उपयोक्तारः अपि टिप्पणीविभागे स्वविचारं साझां कृतवन्तः।

"एतत् तेजस्वी अस्ति तथा च बहुभयं निवारयितुं शक्नोति। व्यक्तिगत-अनुभवात् अस्य व्यावहारिकतायाः कारणात् अनेकाः आघाताः रक्षिताः स्यात्। व्यावसायिकस्य रोगी च साहाय्यं करोति" इति एकः उपयोक्ता लिखितवान्।

"अस्माकं कृते स्थानीयरक्तपरीक्षणकेन्द्रेषु एतत् Tech आवश्यकम्; गतवर्षे मम वार्षिकपरीक्षणनर्सः मम हस्तेषु चत्वारि पंक्चर्स् कृतवती" इति अन्यः उपयोक्ता अवदत्।

एकः अपि उपयोक्ता उल्लेखितवान् यत्, "एतत् यथार्थतया सहायकं भविष्यति। मम मम्मा यदा वयं तस्याः कृते रक्तपरीक्षां कुर्मः तदा एतस्य आव्हानस्य सामनां करोति तथा च नाडीं चिन्तयितुं अनुभविना व्यक्तिः आवश्यकः भवति। एषा प्रौद्योगिकी चिकित्सा-उद्योगे बहुजनं सक्षमं कर्तुं शक्नोति।