बाराबङ्की (उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे लोकसभानिर्वाचनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी पुनः सर्वकारं निर्मास्यति इति दावान् कृतवान्, भगवान्रामः अपि स्वस्य "प्रमुखः भक्तः" विजयी भवेत् इति इच्छति इति च अवदत्।

अत्र हैदरगढनगरे भाजपाप्रत्याशीराजरानीरावा इत्यस्य समर्थने निर्वाचनसभायां सः अवदत् यत्, चतुर्थचरणस्य मतदानं प्रचलति।

आदित्यनाथः अवदत् यत् प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे जाति-समुदायस्य परवाहं विना सर्वेषां विकासयोजनानां लाभः प्राप्तः।

उत्तरप्रदेशस्य मुख्यमन्त्री अवदत् यत्, "अस्माकं प्रियः भगवान् रामः अपि इच्छति यत् तस्य प्रखरः भक्तः पुनः देशस्य बागडोरं स्वीकुर्यात्।"

काङ्ग्रेस-समाजवादी-पक्षयोः लक्ष्यं कृत्वा सः अवदत् यत्, "तेषां घोटालानां इतिहासः अस्ति" इति । एते जनाः उच्छ्रिताः दावाः कुर्वन्ति, परन्तु सत्यं तु एतत् यत् तेषां काले जनाः क्षुधायाः कारणात् म्रियन्ते स्म, कृषकाः आत्महत्यां कुर्वन्ति स्म, युवानः आत्महत्यां कृत्वा प्रवासं कुर्वन्ति स्म

परन्तु प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे विगतदशवर्षेषु यः परिवर्तनः जातः तस्य वयं सर्वे साक्षिणः स्मः। विगतचतुर्वर्षेभ्यः ८० कोटिजनाः निःशुल्कराशनं प्राप्नुवन्ति, १२ कोटि कृषकाः किसानसम्मानस्य लाभं प्राप्नुवन्ति। कोषः” इति आदित्यनाथः अवदत्।

बाराबङ्की लोकसभासीटस्य मतदानं पञ्चमे चरणे मे २० दिनाङ्के भविष्यति।