हैदराबाद, हॉस्पिटैलिटी मेजर मैरियट् इन्टरनेशनल् शीघ्रमेव तेलंगाना-सर्वकारेण सह ३००-४०० कोटिरूप्यकाणां निवेशेन स्वस्य ग्लोबल कैपेबिलिटी सेण्टर (जीसीसी) स्थापनार्थं एमओयूं करिष्यति इति सूचनाप्रौद्योगिकी-उद्योगमन्त्री डी श्रीधरबाबूः मंगलवासरे अवदत्।

परियोजनायां कालखण्डे एकसहस्रं जनानां रोजगारस्य क्षमता अस्ति इति सः अजोडत्।

मन्त्रिणा एतदपि उक्तं यत् काङ्ग्रेस-सर्वकारेण सत्तायाः बागडोरं स्वीकृत्य प्रायः ५०,००० कोटिरूप्यकाणां परिमाणं निवेश-समवायपत्राणि हस्ताक्षरितानि सन्ति, ये शीघ्रमेव वास्तविकतायां परिणमन्ति इति सः अवदत्।

“मैरियट्-समूहः स्वस्य जीसीसी अत्र (हैदराबाद-नगरे) स्थापयितुं योजनां कुर्वन् अस्ति । तेन एतत् पुष्टिः कृता अस्ति तथा च सम्भवतः एकद्वये वा दिवसे, ते अस्माभिः सह (राज्यसर्वकारेण) सह एमओयूं कुर्वन्ति... निवेशः ३०० कोटितः ४०० कोटिरूप्यकपर्यन्तं भविष्यति, चरणबद्धरूपेण” इति श्रीधरबाबूः अवदत्

अमेरिकी वैश्विकहोटेलशृङ्खला प्रारम्भे ५०० आसनानां स्थापनार्थं स्थानं अन्विष्यति अन्ते च तस्य उन्नयनं १,००० यावत् भविष्यति।

मन्त्री अपि अवदत् यत् राज्यसर्वकारः अन्यैः अष्टैः दशभिः कम्पनीभिः सह चर्चां कुर्वन् अस्ति, यत्र द्वौ फार्मा दिग्गजौ अपि सन्ति, तेभ्यः राज्ये स्वदुकानानि स्थापयितुं प्रार्थयति।

श्रीधरबाबूः अवदत् यत्, “एते सर्वे एकदा साकारं जातं चेत् आगामिवर्षद्वये प्रायः २०,००० तः २५,००० यावत् जनानां कृते रोजगारस्य अवसराः प्रदास्यन्ति।

राज्ये काङ्ग्रेससर्वकारः कृत्रिमबुद्धिविषये युवानां कुशलीकरणे केन्द्रितः इति प्रतिपादयन् सः अवदत् यत् एतानि पद्धतीनि कल्पयितुं समितिः नियुक्ता अस्ति।

श्रीधरबाबुः अपि सूचितवान् यत् राज्यसर्वकारः डिजिटल-अध्ययनविशेषज्ञस्य 'डिजिटल-विश्वविद्यालयस्य' स्थापनायाः विषये विचारं कुर्वन् अस्ति ।