उधमपुर (जम्मू-कश्मीर) [भारत], रविवासरे सायं जम्मू-कश्मीरस्य रियासी-नगरे यस्य बसयानस्य उपरि आक्रमणं जातम्, तस्य बसबुकिंग्-कम्पन्योः प्रबन्धकः रंजीतसिंहः आक्रमणस्य भयानकतां कथयन् चालकः यात्रिकाणां कृते स्वस्य बलिदानं कृतवान् इति च अवदत्।

रेसीमण्डले ९ जूनदिनाङ्के रविवासरे सायं शिवखोरीतीर्थात् तीर्थयात्रिकान् वहन्त्याः बसयानस्य आतङ्कवादिनः घातपातेन 9 जनाः मृताः, ४२ जनाः घातिताः च। आक्रमणस्य अनन्तरं बसयानं एकस्मिन् गङ्गे निमग्नम् अभवत् ।

ए.एन.आइ इत्यनेन सह सम्भाषणे सिंहः अवदत् यत्, "बसः प्रतिदिनं कटरातः शिवखोरीपर्यन्तं गच्छति स्म, नित्यं बुकिंग् भवति स्म। परन्तु अस्माभिः कदापि न चिन्तितम् आसीत् यत् अस्माकं वाहनस्य एतत् भवितुम् अर्हति। कश्मीरे एतादृशाः विषयाः वयं श्रुतवन्तः परन्तु।" this area was safe अन्वेषणं कृत्वा वयं ज्ञातवन्तः यत् एतत् उग्रवादिनः आक्रमणम् अस्ति...यात्रिकाः अस्मान् अवदन् यत् उग्रवादी बसयाने आरुह्य चालकं अवदत् यत् यात्रिकान् बसयानात् अवतारयतु इति।

"चालकः अवगच्छत् यत् सः पुरुषः उग्रवादी अस्ति। सः यात्रिकान् अवतारयितुं न अस्वीकृतवान्, सः बसयानस्य गतिं कृतवान्। सः बसयानस्य वेगं कृतवान् एव उग्रवादी गोलीं प्रहारितवान्। बसयानस्य संतुलनं नष्टम् अभवत् किन्तु चालकः चालनं कुर्वन् एव आसीत्। यदा चालकः न स्थगितवान् तदा सः (उग्रवादी) तस्य शिरसि गोलिकाप्रहारं कृत्वा तं मारितवान्...ततः कण्डक्टरः तत् कृत्वा एव सः कण्डक्टर् इत्यस्य उपरि ३-४ गोलिकानि कृतवान् .सः ताभ्यां मारितवान् ।

प्रबन्धकः अपि अवदत् यत् यदि चालकः स्वस्य मनसः उपस्थितिं न दर्शितवान् तर्हि कोऽपि यात्री न जीवति स्म ।

"यदि चालकः मनसः उपस्थितिं न दर्शितवान् स्यात् तर्हि कोऽपि यात्री जीवितुं न शक्नोति स्म। ते बसयानं अपि अग्निना दग्धवन्तः स्यात्। चालकः उत्तमं कृतवान्, ४० यात्रिकाणां कृते आत्मत्यागं च कृतवान्" इति सः अवदत्।

इदानीं जम्मू-कश्मीरपुलिसः उक्तवान् यत् आक्रमणस्य पृष्ठे लश्कर-ए-तैबा आतङ्कवादीसमूहः अस्ति इति विश्वासः अस्ति। जेके पुलिस इत्यनेन आक्रमणस्य अन्वेषणार्थं ११ दलाः निर्मिताः।

राष्ट्रीयजागृतिसंस्थायाः दलेन सोमवासरे रेसीनगरस्य स्थितिः मूल्याङ्किता, एनआईए-संस्थायाः न्यायिकदलः प्रमाणसङ्ग्रहे कार्यं कुर्वन् अस्ति।