जम्मू, जम्मू-कश्मीर-काङ्ग्रेस-पक्षेण सोमवासरे कथुआ-नगरे आतङ्कवादी-आक्रमणस्य अनन्तरं जम्मू-क्षेत्रे सुरक्षा-स्थितेः विषये चिन्ता प्रकटिता, सुरक्षाकर्मचारिणां नागरिकानां च जीवनस्य रक्षणार्थं "आतङ्कवादविरुद्धं पूर्ण-परिमाणं युद्धं" आरभ्य सर्वकारेण आग्रहः कृतः।

जम्मू-कश्मीरस्य कथुआ-मण्डलस्य दूरस्थे मचेडी-क्षेत्रे गस्ती-दलस्य उपरि प्रहार-सशस्त्रैः आतङ्कवादिनः घातपातेन सोमवासरे कनिष्ठ-आयुक्त-अधिकारी सहितः पञ्च सेना-कर्मचारिणः मृताः, तावन्तः अपि घातिताः च अभवन्

जम्मू-क्षेत्रे एकमासे पञ्चमम् आतङ्क-आक्रमणं कृत्वा व्यापक-निन्दा उत्पन्नवती, विशेषतः जम्मू-क्षेत्रे यत्र दशकद्वयाधिकं पूर्वं उग्रवादः निर्मूलितः जातः, तत्र वर्धमानानाम् आतङ्क-घटनानां विषये चिन्ताम् अभिव्यक्तवन्तः राजनैतिकनेतृभिः।

काङ्ग्रेसस्य जम्मू-कश्मीर-एककेन कथुआ-नगरे आतङ्कवादी-आक्रमणं आश्चर्यजनकं असह्यम् च इति उक्तम् ।

जम्मू-कश्मीर-प्रदेश-काङ्ग्रेस-समित्याः प्रमुखः विकर-रसूल-वाणी इत्ययं कथयति यत्, "जम्मू-क्षेत्रे सुरक्षा-स्थितेः क्षीणतायाः विषये वयं अतीव चिन्तिताः स्मः। सर्वकारेण निर्णायक-कार्याणि करणीयम् इति अत्यावश्यकम्।"

सः आतङ्कवादविरुद्धस्य व्यापककार्यक्रमस्य आवश्यकतायाः उपरि बलं दत्त्वा अवदत् यत्, "अस्माकं सशस्त्रसेनानां, सुरक्षाकर्मचारिणां, पुलिसानां, नागरिकानां च जीवनस्य रक्षणार्थं सर्वकारेण आतङ्कवादविरुद्धं पूर्णरूपेण युद्धं प्रारब्धव्यम्" इति।

काङ्ग्रेसस्य जम्मू-कश्मीर-कार्याणां प्रभारी भारतसिन्ह-सोलङ्की इत्यनेन आक्रमणस्य निन्दां कृत्वा दिवंगतानां प्राणानां कृते शान्तिं प्रार्थितम्।

दलस्य जम्मू-कश्मीर-इकाई-प्रवक्ता रविन्दर्शर्मा जम्मू-क्षेत्रे आतङ्कवादस्य विरुद्धं सर्वकारेण सशक्त-कार्याणि कर्तुं तात्कालिकतायाः विषये बलं दत्तवान् । ५/२५/२०२४ एन.एस.डी

एन एस डी