रियाद्, ऐस् इण्डियन क्यूइस्ट् पंकज आडवाणी २०२४ एशियाई बिलियर्ड्स चॅम्पियनशिप् इत्यस्मिन् उच्चैः स्वस्य अभियानस्य आरम्भं कृतवान्, अत्र आङ्ग फ्यो, युट्टापोप् पक्पोज् इत्येतयोः उपरि विजयं प्राप्तवान्

एशियाई बिलियर्ड्स-उपाधिस्य हैट्रिक्-क्रीडायाः स्पर्धां कुर्वन् ३८ वर्षीयः प्रथमं म्यान्मार-देशस्य आङ्ग-फ्यो-इत्येतत् ४-२ इति स्कोरेन पराजितवान्, ततः थाईलैण्ड्-देशस्य पक्पोज्-क्लबस्य ४-३ इति स्कोरेन रोमाञ्चकारी-सङ्घर्षे विजयी अभवत्

"सकारात्मकरूपेण स्पर्धायाः आरम्भः सर्वदा उत्तमः भवति। एतयोः विजययोः मम आत्मविश्वासः वर्धितः अस्ति तथा च मम दृष्टिः मम लक्ष्यं प्रति स्थापिता अस्ति। क्रीडा सर्वथा अप्रत्याशितम् इति दृष्ट्वा अहं किमपि न गृह्णामि" इति आडवाणी अवदत् .

आङ्ग फ्योविरुद्धे प्रथमे मेलने आडवाणी सशक्तप्रदर्शनेन शीघ्रमेव अग्रतां प्राप्तवान्, १००(८६)-३५ इति स्कोरेन फ्रेम १ जित्वा । फ्रेम २ इत्यस्मिन् स्वस्य गतिं निरन्तरं कुर्वन् पंकजः फ्रेमस्य उपरि आधिपत्यं कृत्वा १०४-३४ इति स्कोरेन समाप्तवान् ।

परन्तु आङ्ग फ्योः प्रतियुद्धं कृतवान्, फ्रेम ३ मध्ये आडवाणीं ८३(६६)-१०१(५४) इति स्कोरेन संकीर्णतया पराजितवान् ।आङ्ग फ्यो इत्यनेन अन्यं निकटं फ्रेमं ३५-१००(६१) इति स्कोरेन जित्वा मेलनं समं कृतम्

परन्तु आडवाणी दबावेन समाहितः भूत्वा पुनः नियन्त्रणं प्राप्तवान्, अग्रिमचक्रं प्रत्ययप्रदरूपेण १००(५३)-२६ इति स्कोरेन जित्वा, सः १००(१००)-१४ इति आज्ञाकारीविजयेन मेलनं मुद्रितवान्

तस्य द्वितीयः मेलः भावानाम् रोलर-कोस्टरः आसीत्, यत्र द्वयोः क्रीडकयोः प्रशंसकानां कृते उत्तमं प्रदर्शनं कृतम् ।

फ्रेम १ इत्यस्मिन् आडवाणी दृढतया आरब्धवान्, अद्भुतविरामेन सह १००(९३)-०० इति स्कोरेन विजयं प्राप्तवान् । सः स्वस्य वर्चस्वं निरन्तरं कृतवान्, अग्रिमं फ्रेमं १०१-०३ इति स्कोरेन स्वीकृतवान् । परन्तु अग्रिमे फ्रेममध्ये पक्पोज् प्रतियुद्धं कृत्वा फ्रेमं ६१-१०० इति स्कोरेन जित्वा ।

आडवाणीः प्रायः सिद्धचतुष्कोणेन प्रतिक्रियाम् अददात्, तत् १०२(९९)-०५ इति सुरक्षितं कृतवान् । फ्रेम ५ इत्यस्मिन् युट्टापोप् इत्यनेन लचीलापनं दर्शितम्, तथा च ७९(७०)-१०१(६०) इति स्कोरेन कठिनप्रतिस्पर्धितयुद्धे विजयः प्राप्तः ।

आत्मविश्वासेन उच्चैः सवारः युट्टापोप् ८०-१०० इति फ्रेमं गृहीत्वा मेलनं समं कृतवान् । निर्णायक-अन्तिम-चतुष्कोणे पङ्कजः इस्पातस्य तंत्रिकाः प्रदर्शितवान्, सः १००(७२)-१८ इति स्कोरेन मेलनं कृतवान् ।