रियाद्, ऐस् इण्डियन क्यूइस्ट् पंकज आडवाणी एशियाई बिलियर्ड्स उपाधिनां हैट्रिकं पञ्जीकरणात् एकं कदमम् दूरम् अस्ति यतः सः अत्र देशवासिनः सौरव कोठारी इत्यस्य उपरि ५-० इति व्यापकविजयं पञ्जीकृत्य अन्तिमपर्यन्तं गतः।

आडवाणी बिलियर्ड्स-मेजस्य निपुणता स्पष्टा आसीत् यतः सः प्रत्येकं फ्रेम-मध्ये १०० रनस्य स्कोरं कृतवान् ।

आडवाणी शीघ्रमेव नियन्त्रणं स्वीकृत्य क्रीडायाः आरम्भः अभवत्, यतः सः १०० रनस्य स्कोरं कृतवान्, कोठारी तु सर्वप्रयत्नाः अपि २९ रनस्य स्कोरं कर्तुं समर्थः अभवत् ।

द्वितीयचतुष्कोणे आडवाणी अपि तथैव गतिना अग्रे गत्वा अन्ये १०० रनस्य भङ्गं कृतवान्, कोठारी ३३ रनस्य स्कोरं कृतवान् ।

आडवाणी इत्यस्य पराक्रमः अग्रिमत्रिषु फ्रेमषु पूर्णतया प्रदर्शितः यतः सः प्रतिद्वन्द्वस्य ३८, २१, ० च रनस्य तुलने १०१, १००, १०० च रनस्य स्कोरं कृतवान् ।

ततः पूर्वं क्वार्टर्फाइनल्-क्रीडायां आडवाणी अन्यस्य भारतीयस्य श्रीकृष्णसूर्यनारायणस्य अपि समानरूपेण ५-०-अन्तरेण विजयं प्राप्तवान् । आडवाणी १०० रनस्य स्कोरं कृतवान् परन्तु श्रीकृष्णः ७८ रनस्य विरामं कृत्वा दृढं युद्धं कृतवान् ।

परन्तु आडवाणी इत्यस्य श्रेष्ठा ब्रेक-बिल्डिंग् क्षमता तस्मै धारं दत्तवती, प्रथमे फ्रेमे विजयं सुरक्षितवती ।

द्वितीये फ्रेमे आडवाणी श्रीकृष्णस्य २६ रनस्य तुलने अन्ये १०० रनस्य स्कोरं कृतवान् ।

तृतीये फ्रेमे आडवाणी १०२ विरामेन स्वस्य निर्दोषरूपं निर्वाहयति स्म, श्रीकृष्णः केवलं ३२ विरामं कर्तुं शक्नोति स्म