"विधानसभानिर्वाचनेन निर्णयः भविष्यति यत् इतिहासे लिखितस्य महाराष्ट्रस्य तादात्म्यं का भविष्यति। किं भवन्तः महाराष्ट्रस्य तादात्म्यं साधु-शंकर-योद्धानां राज्यत्वेन इच्छन्ति वा देशद्रोहिणां, अशक्तानाम्, महाराष्ट्रं इच्छन्ति वा। तथा बदमाशाः?अहं युद्धं करिष्यामि, महाराष्ट्रं च देशद्रोहिणां, असहायानां, बदमाशानां च अवस्थारूपेण परिचयितुं न अनुमन्यते" इति सः सम्भाजीनगरे शिवसंकल्पयात्रायां सम्बोधने अवदत् यत्र दलस्य नामाङ्कितः चन्द्रकान्तखैरे शिवसेनाप्रत्याशिना सह पराजितः अभवत् तथा लोकसभा निर्वाचने प्रदेशमन्त्री संदीपन भूमरे।

ठाकरे मुख्यमन्त्री एकनाथशिण्डे इत्यस्य विरुद्धं तीव्रप्रहारस्य नेतृत्वं कृतवान् यत् विश्वासघातिनः चोरीद्वारा विजयं प्राप्तवन्तः इति।

"ते सत्तां ग्रहीतुं शिवसेनाम्, धनुषबाणयोः दलस्य प्रतीकं च अपहृतवन्तः। तेषां नीतिः अस्ति यत् देशद्रोहिणः इति स्वीकृताः अपि सत्तां लप्यन्ते। तथापि मम नीतिः अस्ति यत् अहं सत्तां नष्टं कृत्वा कदापि विश्वासघातं न करिष्यामि। सः प्रतिपादितवान् ।

ठाकरे इत्यनेन उक्तं यत् शिण्डे-नेतृत्वेन शिवसेना मतदान-अभियानस्य समये स्वपितुः शिवसेना-संस्थापकस्य च बालासाहेब-ठाकरे-इत्यस्य च फोटोषु धनुष-बाणयोः सह मतदानं प्राप्तुं प्रयुक्तवती।

"बहवः जनाः मां अवदन् यत् ते धनुषबाणचिह्नस्य मतदानं कृतवन्तः यतोहि शिवसेना यूबीटी इत्यस्य मशालचिह्नं जनानां समीपं बहु विलम्बेन प्राप्तम्। अधुना अस्माभिः तेषां पापं मशालया दग्धं कर्तव्यम्" इति सः अपि अवदत्।

ठाकरे राज्यस्य बजटे महिलाः, बालिकाः, कृषकाः, युवानः च समाविष्टाः विविधाः वर्गाः शिण्डे-सर्वकारस्य निःशुल्क-उपहाराः, सोप्स् च दत्ताः इति दृढतया आलोचनां कृत्वा विधानसभा-निर्वाचनं प्रति दृष्टिपातं कृत्वा घोषिताः इति अवदत्

"अहं सर्वदा वदामि, योजनानां अनावृष्टिः, निष्पादनस्य च अनावृष्टिः अस्ति। अस्य सर्वकारस्य पापस्य पर्दा विदीर्णः अस्ति। अयं सर्वकारः विविधयोजनानां आच्छादने निगूढः भवितुम् इच्छति। कृषकाणां आत्महत्याः अद्यापि न स्थगिताः। यदा अहं मुख्यमन्त्री आसीत्, मया कृषकाणां कृते पूर्णतया ऋणमाफी घोषिता आसीत् मम मूर्खता भवेत्" इति सः अवदत्।

ठाकरे शिण्डे-सर्वकारेण लंबितविद्युत्बकायाः ​​अपि च कृषकाणां कृते वर्तमानविद्युत्बिलानां च माफीं कर्तुं साहसं कृतवान् ।

"मात्रं विद्युत्बिलम् एव मा माफं कुर्वन्तु। अथवा बकायाः ​​पुनर्प्राप्तिः भविष्यति इति घोषयन्तु" इति सः अवदत्।

ठाकरे इत्यनेन स्मरणं कृतं यत् बालासाहेब ठाकरे इत्यनेन २००४ तमे वर्षे सत्तां प्राप्तुं मतदानं कृत्वा कृषकाणां विद्युत्बिलानि माफं करिष्यामि इति प्रतिज्ञा कृता ततः परं तदा मुख्यमन्त्री सुशीलकुमारशिण्डे इत्यनेन अपि तथैव प्रतिज्ञा कृता।

"तदा कृषकाणां कृते शून्यविद्युत्बिलानि प्रेषितानि आसन्। काङ्ग्रेस-एनसीपी पुनः सत्तां प्राप्तवती इति कारणेन शिवसेना निर्वाचनं हारितवती। तथापि निर्वाचनानन्तरं शिण्डे इत्यस्य स्थाने विलासरावदेशमुखः मुख्यमन्त्रीरूपेण स्थापितः परन्तु तदनन्तरं निःशुल्कविद्युत्।" कृषकाणां कृते फूत्कृतानि बिलानि प्रेषितानि इति कारणेन निर्णयः निरस्तः अभवत्" इति सः स्मरति स्म ।

ठाकरे इत्यनेन उक्तं यत् सः स्वराज्यव्यापीयात्रायाः आरम्भार्थं सम्भाजीनगरं जानीतेव चयनं कृतवान् यत् गद्दारेभ्यः कथयितुं यत् शिवसेना-यूबीटी अग्रिमे समये तत् जिगीषति इति।

"अहं दुःखी अस्मि यत् शिवसेना-यूबीटी-सङ्घस्य कोऽपि सांसदः नास्ति यद्यपि अस्माकं विजयपीठः आसीत्। मोदी-सर्वकारः ४०० प्लस् इत्यनेन विजयी भवितुम् आसीत् किन्तु महाराष्ट्रे वयं तान् (भाजपा) ९ यावत् आनयामः। अहं योद्धा अस्मि, अहं पुनः विजयं प्राप्स्यामि इति इच्छां कृत्वा सम्भाजीनगरम् आगतः" इति सः प्रतिपादितवान् ।

इदानीं ठाकरे इत्यस्य उपस्थितौ भाजपानेता पूर्वउपनगरपालिका राजुशिण्डे इत्यादयः बहूनां कार्यकर्तारः शिवसेना-यूबीटी-सङ्घस्य सदस्याः अभवन् ।