२८,००० सदस्यैः सह बृहत्तमः श्रमिकसङ्घः नेशनल् सैमसंग इलेक्ट्रॉनिक्स यूनियन (एनएसईयू) इत्यनेन आगामिसोमवासरे त्रयः दिवसाः यावत् हड़तालः आरभ्यते इति घोषितम्।

सैमसंग इलेक्ट्रॉनिक्सस्य कुलकार्यबलस्य प्रायः २२ प्रतिशतं भागं प्रायः १२५,००० इत्येव अस्ति इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति ।

हड़ताले भागं गृह्णन्तः संघकार्यकर्तृणां वास्तविकसङ्ख्या अनिश्चिता एव अस्ति, प्रमुखोत्पादनव्यवधानस्य सम्भावना च न्यूना भवितुम् अर्हति ।

एनएसईयू-सङ्घस्य अध्यक्षः सोन् वु-मोक् अवदत् यत्, "वयं पूर्णहड़तालेन, वेतनं विना, कार्यं विना च युद्धं करिष्यामः।

जनवरीमासादारभ्य पक्षद्वयेन अनेकाः वार्ताः कृताः, परन्तु वेतनवृद्धेः दरं, अवकाशव्यवस्था, बोनसः च विषये स्वमतभेदं संकुचितं कर्तुं असमर्थाः अभवन्

संघेन सर्वेषां कर्मचारिणां एकदिवसीयावकाशः, २०२४ तमे वर्षे वेतनवार्तालापसम्झौते हस्ताक्षरं न कृतवन्तः ८५५ सदस्यानां महती वेतनवृद्धिः च आग्रहः कृतः।

अपि च, संघेन कम्पनी अधिकं वेतनयुक्तं अवकाशं प्रदातुं, अवैतनिकहड़तालेषु प्राप्तस्य आर्थिकहानिस्य क्षतिपूर्तिं कर्तुं च आग्रहं कृतवान् ।

जूनमासे सैमसंग इलेक्ट्रॉनिक्स इत्यस्य संघयुक्ताः श्रमिकाः एकदिवसीयहड़तालं कृतवन्तः, येन कम्पनीयां प्रथमः श्रमविच्छेदः अभवत् ।