उत्तरप्रदेशे २०१६-१७ तमस्य वर्षस्य तुलने २०२३-२४ तमे वर्षे दालस्य उत्पादनस्य ३६ प्रतिशतं अभिलेखात्मकं वृद्धिः अभवत्, यत् २३.९४ मिलियनमेट्रिकटनतः ३.२५५ मिलियनमेट्रिकटनपर्यन्तं वर्धितम् अस्ति

दालसंवर्धनक्षेत्रं अधिकं वर्धयितुं प्रतिहेक्टेर् उपजं वर्धयितुं च योगीसर्वकारः केन्द्रसर्वकारस्य समर्थनेन कृषकाणां कृते व्यापकसहायतां प्रदाति इति सर्वकारस्य प्रवक्ता अवदत्।

तदतिरिक्तं राज्ये दालानां उत्पादनं वर्धयितुं योगीसर्वकारेण तुर्, उर्द्, मूङ्ग् इत्येतयोः विषये केन्द्रीकृत्य कार्ययोजना निर्मितवती अस्ति । अस्याः उपक्रमस्य भागरूपेण राष्ट्रियखाद्यसुरक्षामिशनयोजनायाः अन्तर्गतं २७,२०० हेक्टेर् क्षेत्रे सस्यप्रदर्शनानि भविष्यन्ति ।

तदतिरिक्तं दालराष्ट्रीयखाद्यसुरक्षामिशनयोजनायाः अन्तर्गतं ३१,५५३ क्विण्टलबीजानां वितरणं, २७,३५६ क्विण्टलप्रमाणितबीजानां उत्पादनं च लक्ष्यं निर्धारितम् अस्ति

२१,००० क्विण्टलबीजानां उत्पादनार्थं चतुर्दश बीजकेन्द्राणि अपि स्थापितानि, येन व्यवस्था सुदृढा अभवत् ।

गतवर्षस्य इव अन्येषां दालसस्यानां, यथा मूङ्ग्, उर्ड् इत्यादीनां लघुकिट् अपि कृषकाणां कृते वितरितं भविष्यति। एमएसपी-स्थले कृषकाणां दालक्रयणं कृत्वा एतेषां सस्यानां एमएसपी अन्यसस्यानां अपेक्षया अधिकं स्थापयितुं च सर्वकारेण स्वस्य प्रतिबद्धतां पुनः उक्तवती अस्ति।

सर्वकारस्य रणनीत्यां सामरिकदृष्ट्या महत्त्वपूर्णेषु बुण्डेलखण्डजिल्हेषु आदर्शनाडीग्रामाणां विकासः अन्तर्भवति, ये दालनिर्माणार्थं प्रसिद्धाः सन्ति एतेषु मण्डलेषु बाण्डा, महोबा, जालौन्, चित्रकूट, ललितपुर च सन्ति ।

उल्लेखनीयं यत् उत्तरप्रदेशः भारतस्य बृहत्तमः दालस्य उत्पादकः उपभोक्ता च अस्ति । परन्तु सम्प्रति राज्ये उपभोगस्य आवश्यकतायाः अर्धं भागं एव उत्पाद्यते ।

रणनीत्याः उद्देश्यं निर्धारितसमयान्तरे प्रतिहेक्टेर् उपजं १४ क्विण्टलपर्यन्तं वर्धयितुं, कुलम् उपजं ३० लक्षटनं लक्ष्यं कृत्वा।

तदतिरिक्तं प्रायः १७५,००० हेक्टेर् दालसस्यानां योजना अस्ति ।

एतत् प्राप्तुं सर्वकारः पारम्परिकदालसस्यानां उन्नत-उच्च-उत्पादक-प्रकारस्य बीजानि प्रदास्यति, यत्र प्रगतिशील-कृषकैः प्रदर्शनं भविष्यति |.

कृषकाणां कृते बहुसंख्याकाः निःशुल्कबीजलघुकिट् अपि वितरिताः भविष्यन्ति, एषा प्रक्रिया पूर्वमेव प्रचलति। अपि च मूङ्ग-उराद-इत्यादीनां सस्यानां विषये ध्यानं भविष्यति, येषां परिपक्वतायाः अवधिः अल्पः भवति । एतेषां दालानां मिश्रसस्यस्य अपि प्रचारः भविष्यति।

अधुना सर्वकारः पोषणसुरक्षायाः विषये महत्त्वपूर्णं बलं ददाति, केवलं खाद्यसुरक्षायाः परं पदं।

अस्मिन् उपक्रमे दालसस्यानि महत्त्वपूर्णानि भविष्यन्ति। सामान्यजनसङ्ख्यायाः विशेषतः शाकाहारिणां कृते प्रोटीनस्य प्राथमिकस्रोतः इति कारणेन दालस्य महत्त्वं सर्वाधिकं भवति ।

एकः निर्णायकः प्रोटीनस्रोतः इति नाम्ना सामान्यजनसङ्ख्यायाः, विशेषतः निर्धनानाम् आरोग्यस्य कृते दालः अनिवार्यः अस्ति ।

अपि च, नाइट्रोजन-निर्धारणगुणैः सह दालसस्यानि मृदास्वास्थ्यस्य कृते लाभप्रदानि सन्ति ।